________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करंगुलीहिं उभयपजंतेसु तणयं घेत्तूण भयवओ संमुहं ठिओ पुच्छिउमारद्धो-भो देवजय ! इमं तणं किं छिजिही नवत्ति ?, तस्स एस अभिप्पाओ-जइ किर देवजो भणिही-छिजिही तो न छिदिसं, अह अन्नहा तो छिंदि-15 स्सामि । एवं च विगप्पमाणंमि तंमि सिद्धत्येण अणियं-न छिजिही, सो एवं सोचा सगारद्धो छिंदिउं ।
एत्थंतरंमि सको सुहासणत्यो इमं विचिंतेइ । गामागरेसु भयवं ! कह विहरइ संपयं वीरो? ॥१॥ दिवोवओगविभवेण वइयरं तं तओ मुणइ सचं । पेच्छइ य तं पुरत्थं तणभंगसमुज्जयं समणं ॥ २ ॥ अहह महापावो कह जिणंपि मिच्छं समीहए काउं? । इय चिंतिऊण मेलइ महल धारुकडं कुलिसं ॥३॥ तं मणसमाणवेगं आगंतुं करजुगंगुलीवलयं । छिंदेइ तस्स सहसा अछिज्जमाणमि तंमि तिणे ॥४॥
अह सो अच्छंदगो कुलिसघायनिवडियासु दससुवि करंगुलीसु जायवेलक्खभावो सयलगामजणेण धिकारिजमाणो गओ तप्पएसाओ, ताहे सिद्धत्यो तस्सोवरि वाढं पओसमावन्नो तं गामजणं भणइ-अरे रे दुरायारो महा-10 दूचोरो एसो, लोएण वुत्तं-भयवं! कस्स एएण चोरियं ?, सिद्धत्थेण भणियं-निसामेह, अत्थि एत्थ वीरघोसो नाम |
कम्मारओ, सोऽविय निसामिऊण नियनामं लोयमज्झयाराओ आगंतूण निवडिओ चलणेसु, भणिउं पवत्तो यभयवं! तुम्हेहिं जो समुक्कित्तिओ सो अहं, साहेह किं कीरउत्ति, सिद्धत्थेण भणियं-भद्द! तुह अमुगंमि काले दस-1
आपलियं वट्टगं नट्ठपुवं?, तेण भणियं-आम, सिद्धत्थेण वुत्तं-तं एएण पासंडियाहमेण हरियं, वीरघोसेण भणियं-कत्थ २७ महा।
SACREACOCCAMACHAR
For Private and Personal Use Only