SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir करंगुलीहिं उभयपजंतेसु तणयं घेत्तूण भयवओ संमुहं ठिओ पुच्छिउमारद्धो-भो देवजय ! इमं तणं किं छिजिही नवत्ति ?, तस्स एस अभिप्पाओ-जइ किर देवजो भणिही-छिजिही तो न छिदिसं, अह अन्नहा तो छिंदि-15 स्सामि । एवं च विगप्पमाणंमि तंमि सिद्धत्येण अणियं-न छिजिही, सो एवं सोचा सगारद्धो छिंदिउं । एत्थंतरंमि सको सुहासणत्यो इमं विचिंतेइ । गामागरेसु भयवं ! कह विहरइ संपयं वीरो? ॥१॥ दिवोवओगविभवेण वइयरं तं तओ मुणइ सचं । पेच्छइ य तं पुरत्थं तणभंगसमुज्जयं समणं ॥ २ ॥ अहह महापावो कह जिणंपि मिच्छं समीहए काउं? । इय चिंतिऊण मेलइ महल धारुकडं कुलिसं ॥३॥ तं मणसमाणवेगं आगंतुं करजुगंगुलीवलयं । छिंदेइ तस्स सहसा अछिज्जमाणमि तंमि तिणे ॥४॥ अह सो अच्छंदगो कुलिसघायनिवडियासु दससुवि करंगुलीसु जायवेलक्खभावो सयलगामजणेण धिकारिजमाणो गओ तप्पएसाओ, ताहे सिद्धत्यो तस्सोवरि वाढं पओसमावन्नो तं गामजणं भणइ-अरे रे दुरायारो महा-10 दूचोरो एसो, लोएण वुत्तं-भयवं! कस्स एएण चोरियं ?, सिद्धत्थेण भणियं-निसामेह, अत्थि एत्थ वीरघोसो नाम | कम्मारओ, सोऽविय निसामिऊण नियनामं लोयमज्झयाराओ आगंतूण निवडिओ चलणेसु, भणिउं पवत्तो यभयवं! तुम्हेहिं जो समुक्कित्तिओ सो अहं, साहेह किं कीरउत्ति, सिद्धत्थेण भणियं-भद्द! तुह अमुगंमि काले दस-1 आपलियं वट्टगं नट्ठपुवं?, तेण भणियं-आम, सिद्धत्थेण वुत्तं-तं एएण पासंडियाहमेण हरियं, वीरघोसेण भणियं-कत्थ २७ महा। SACREACOCCAMACHAR For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy