________________
Acharya Shri Kailasagarsun Gyarmande
www.kobatrth.org
Shri Mahavir Jain Aradhana Kendra
नाह! तुह तिवउबसग्गकरणओ नत्थि मम समो पावो । एत्थ तुमं वुच्छो तेण कयत्थोऽवि नेवत्थि ॥३॥ जाणामि सामि! मम बोहणढया तं समोसढो एत्थ । न हु सूणासालाए कोवि निवासं जओ कुणइ ॥४॥ बहुजीवविणासणजणियपावपडलेण पीडिओ संतो। नो पेच्छंतो दुक्खं किमहं जइ तं न इंतोऽसि ॥५॥ ता तुमए चिय भवकूवयाओ हत्थावलंबदाणेण । उत्तारियम्हि जयगुरु ! नियसोक्खपरंमुहमणेण ॥ ६ ॥ इय सूलपाणिजक्खो संथविउं जिणवरं पयत्तेणं । दुस्सहविओगभल्लीऍ सलिओ पडिनियत्तोत्ति ॥७॥
पधजागहणाओ पढमं संवच्छरं जहावित्तं । सिद्धं जइक्कगुरुणो इहिं बीयं निसामेह ॥८॥ । अह थुणिऊण वलियंमि जक्खे भयवं गामाणुगाम पिहरमाणो गओ मोरागसन्निवेसे, तत्थ य बाहिरुजाणे थीपहै सुपंडगाइदोसरहिए पएसे ठिओ पडिमाए, तहिं च गामे अच्छंद्गा नाम पासंडत्या परिवसंति, तेसिं च एगो अच्छंदगो लोगाणं मंततंतभूइकरणेहिं जीवइ, सो य सिद्धत्थवंतरो भयवंतमि पडिमापडिवनंमि कलहकेलिपियत्त
ण विणोयमपावमाणो नाहस्स पूयमपेच्छमाणो य अघिई करेइ, अन्नदिवसे य सो भयवओ सरीरे संकेतो तेणंतेणं वोलितं एग गामगोहं सहित्ता कीलानिमित्तं एवं जंपइ-भो भद्द! तुमं कंगुकूरं सोवीरेण सह अन्ज पजिमिओ, संपयं च वसहरक्खणट्टया चलिओ, इंतेण य मग्गे भुयंगमो दिट्ठो, सुमिणगंमि परुन्नो य तारे संभवइ सबमेयं ?, गामगोहेण भणियं-भयवं! अवितहमेयंति भणिए सिद्धत्येण अन्नपि से बहुं समाइटुं, सो परितुट्ठो परमच्छेरयति ।
For Private and Personal Use Only