________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेगाव
AGRAA
त्वमा
श्रीगणचंद18|चलणजुयलंतिए निसन्नो, अह भगवओ काउस्सग्गावसाणंमि पुणरवि नमंसिऊण अटुंगनिमित्तसामत्थओ मुणियसुमहावीरच० मिणाइवइयरो भणिउमारद्धो-सामि! तुब्भेहिं अंतिमराईए दस सुमिणा दिवा, तर्सि इमं फलं-जो किर तालपि- ५ प्रस्तावः साओ महादेहो निहओ तमचिरेण मोहणियकम्मं उम्मूलेहिसि, जो य सियसउणो तं सुक्कज्झाणं झियाइहिसि, जो
विचित्तो कोइल्लो तं दुवालसंगं पण्णवेहिसि, गोवग्गेण य ज तुमं परियरिओ तं ते चउबिहसमणसमणीपमुहो चउविहो संघो भविस्सइत्ति, पउमसरा य चउबिहो य देवनिकाओ तुमं पजुवासेही,जं च सायरमुत्तिण्णो तं संसारमुत्तरिहिसि, जोय सूरो अवलोइओ तमचिरेण केवलनाणं उप्पजिही, जं च उदराउ निस्सरिऊण अन्तेहिं माणुसुत्तरगिरी विढिओ तं ते निम्मलजसकित्तिपयावा सयलतिहुयणे अनिवारियपसरा परिभमिस्संति, जंच मंदरसिरमारूढो तं सीहासणत्यो सदेवमणुयासुराए परिसाए धम्मं पन्नविहिसि, जं च दामदुगं तस्स फलं न याणामि, सामिणा मणियं-हे उप्पल ! जं तुमं न याणेसि तमहं कहेमि, जं इमं दामदुगं तमहं दुविहं सागारमनागारियं धम्मं पनवेहामित्ति, एवं निसामिऊण हरिसुल्लसियपुलयजालो उप्पलो नमंसिऊण जयगुरुं जहागयं पडिनियत्तोत्ति । भयवंपि धम्मज्झाणपरायणो कालं गमेइ।
अह अद्धमासखमणेहिं जयगुरूवि गमिऊण चउमासं । विविहाभिग्गहनिरओ अट्ठियगामाओ निक्खंतो ॥१॥ ताहे स सूलपाणी जक्खो अणुगच्छिऊण भयवंतं । पयकमलनिलीणसिरो भत्तीए भणिउमाढतो ॥२॥
SARAMABOR
॥१५५॥
For Private and Personal Use Only