________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भगवदा. गमन.
श्रीगुणचंद दाएत्थ वसिउं, एहि गाममझे, गिण्हाहि जहाभिरुइयं अम्ह गिहेसु वसहि, भयरपि अणिच्छमाणो भणइ-इत्थेव महावीरच
अणुजाणह, लोगेण भणियं-जइ एवं ता ठाहत्ति, ताहे गंतूण एगमि कोणे पडिमं ठिओ सामी, सो य इंदसम्मो ५प्रस्ताव:
पच्छिमसेलसिहरं संपत्ते दिवसयरमंडले धूववेलं निम्मविऊण कप्पडियाइतडियवग्गं निस्सारित्ता भयवंतंपि ॥१५३॥ भणइ-देवजगा! तुभवि नीहरह, मा इमिणा जक्खण मारिजिहिह, सामीवि असुणमाणोब तुसिणीए य गमेइ,
पुणो पुणो इय भणंते य देवच्चगे सो वंतरसुरो चिंतेइ-अहो कोऽपि एस देवच्चएणं गामजणेण य भणिजमाणोवि न गओ एत्तो ठाणाओ, ता पेच्छिही जमज करिस्सामि, बहूणं दिवसाणं दिट्ठियाखेल्लणगमुवागयंति। एत्यंतरे अत्थमिओ दिणयरो समागया संझा, सट्ठाणं गओ देवच्चगो, काउस्सग्गे ठिओ भुवणबंधवो।
ताहे काउस्सग्गे ठियस्स सो भेसणट्ठया गुरुणो। जुगविगमघोरघणघोसविब्भमं भेसियजणोहं ॥१॥ अट्टहासमसमं चाउहिसिपसरियं महाभीमं । उच्छलियबहलपडिसद्दनायविष्फारियं कुणइ ॥ २॥
गामलोओऽवि तं सदं सोऊण भयसंभंतो परोप्परं भणइ-अहो एसो देवज्जगो महाणुभावो जक्खेण मारिजइत्ति, तत्थ य उप्पलो नाम परिवायगो पासजिणतित्थपुवपडिवन्नसामन्नो भोमुप्पायसुमिणंतलिक्खअंगसरलक्खणवंजणरूव-1 अटुंगमहानिमित्तसत्थपरमत्थवियाणगो लोगाओ एरिसो तारिसो देवज्जगो जक्खेण मारिजिहित्ति निसुणिऊण मा तित्थंकरो महावीरो पडिवन्नदिक्खो होजत्ति संकियमणो वंतरगिहे य तम्भएण गंतुमचाईतो अद्धिई काउमारद्धो।
ASSOSORMA
॥१५३ ॥
For Private and Personal Use Only