________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandir
एह, अभंतरे वलीवदाणुगयं जक्खपडिमं पइट्ठवेह, निचं बलिकुसुमचणियं पयट्टेह, एवं कुणमाणाणं तुम्हाणं जीवियं देमि, न अन्नहत्ति, तओ जं देवो आणवेइत्ति तं तहत्ति विणएण सासणं सिरेण पडिच्छिऊण तेहिं गामस्स अदूरदेसे जहोवइटुं तहेव कारवियं तस्स मंदिरं, इंदसम्माभिहाणो य निरूविओ तत्थ देवचओ, आयरेण तिसझं कीरइ पेच्छणयंति । एवं च अणेगमाणुसहिनिचयपूरियत्तणेण इंतजंतेहिं पहिएहिं अन्नगामजणपुच्छिजमाणेहिं तस्स अडिगामोत्ति नामं कयं, पसिद्धिं च सवत्थ संपत्तं । एएण कारणेण अट्ठियग्गाम जायंति । तत्थ पुणवाणमंतरघरे जे तडियकप्पडियाइणो मग्गपरिस्समपीडिया परिवसंति रयणीए ते सूलपाणी पुट्ठीए आरुहिऊण चिरं ताव वाहेइ जाव न सकेंति पयमवि दाउं, पच्छा किलिकिलारावं कुणमाणो केइ तिंदूसगं व गयणे उल्लालिऊण अहो निवडतेसु तिक्खखग्गेण छिंदइ केह चरणेसु गहिऊण वत्थं व सिलायलंमि पच्छाडेइ केइ घंटं व दुवारतोरणे पलंबेइ केइ खंडाखंडिं| काऊण बलिं व सबदिसासु पक्खिवइ, एवंविहजायणाहिं पहियजणं विणासेइ, तभएण य गामलोगो दिवसे अच्छिऊण वियाले सगिहेसु वचद, इंदसम्मदेवच्चगोऽवि धूवं पईवं पूयं च से काऊण दिवसओ चेव निक्खमइति । | एवं वचंतेसु वासरेसु भयवं महावीरसामी तावसासमाओ समागओ समाणो तं वंतरसुरं बोहिउ कामो देवचगं भणइ-अहो एत्थ जक्खगिहे अम्हे निवसामो ?, तेण भणियं-गामो जाणइ, तओ भगवया तत्थेव मिलिओ सयलो गाम जणो अवस्थाणनिमित्तेणमापुच्छिओ, लोगेणवि अचंतसोमसस्सिरीयरूवं भयवंतं दट्ठण भणिय-देवजग! न सक्का
*5*45454555594525%
महावीरसामी तावसासमा लामो जाणइ, तओ म
णिय-देवजग! न
For Private and Personal Use Only