________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
श्रीगुणचंद महावीरच० ५प्रस्ताव
मूर्तिकारापणं.
RA
॥१५२॥
इस्सरियमएणं वा अन्नाणेणं व अविणएणं वा । जं अवरद्धं तुम्हं तं सत्वं खमह अम्हाणं ॥२॥ पणएसु सदुचरिओहखामणाउजएसु सत्तेसु । जं तुम्हारिस देवा खमंति गरुयावराहपि ॥३॥ कोवस्स फलं दिटुं पेच्छामो संपयं पसायस्स । इति भणिए सो देवो गयणठिओ वुत्तुमारद्धो ॥४॥ रे रे विणलुसीला ! धट्ठा निप्पिट्ठसिट्ठजणचिट्ठा । लोहमहागहनडिआ एचो मे खामणं कुणह ॥५॥ तइया न सरह पावा वसहस्स छुहाइणा किलंतस्स । तणजलसमप्पणेणवि अणुकंपा जं न विहियत्ति ॥६॥ नियसयणवग्गमरणे जाए संतावमुग्गमुबहह । वसहे तहा मयंमिचि न थेवमेत्तोऽवि मे सोगो ॥७॥ अलमहुणा भणिएणं वह दूरेवि नत्थि मे मोक्खो । खलविसवेलिं आमूलओवि छिदेमि दुहहेउं ॥८॥ इय तवयणमायन्निऊण भयवसकंपंतसरीरा धूवकडुच्छयहत्था सुरभिपुप्फपुंजोवयारं कुणमाणा जय जीव नंदाइकोमलवयणेहिं थुणंता अटुंगं निवडिया महीए, भणिउमाढत्ता य-देव ! सच्चमेव अवरद्धमम्हहिं, नत्थि तुम्ह एत्थावराहो, तहावि पसीयह इयाणि, आइसह इमस्स दोसस्स निग्घायणनिमित्तं पायच्छित्तं, 'अइकंतत्वममरणं विहलंचिय विणट्ठकजंमि' किं बहुणा ?, खित्तं नियसिरं तुह चरणपुरओ, कुणसु जं किंपि कीरइ सरणागयाणंति भणिऊण अग्घदाणपुरस्सरं पुणो पडिया चरणेसु, एवं च निसामिऊण सूलपाणिवंतरो मणार्ग उपसंतचिचो भणइ-जइ एवं ता एयाणि माणुसट्ठियाणि एगत्थ पुंजीकाऊण उवरि पवरं कणंतकिंकिणीधयवडाडोवमणहरं देवहरयं विर
॥ १५२॥
For Private and Personal Use Only