________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ०
५ प्रस्तावः
॥ १४९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिरसंाव चिर (सह) कीलियावि निश्चं कओवयारावि । गोहच्चकारगंपिव मित्तावि मुयंति धणरहियं ॥ ९ ॥ किं बहुणा दढदालिद्ददूमि ( स ) यं माणुसं विणासंतो । सर्वकसो कयंतोवि पुत्त ! आलस्समुखहइ ॥ १० ॥ इय सगुणाहाणं सधणत्तं तदियरं च दोगचं । नियबुद्धीए नाउं पुत्तय ! उचियं समायरसु ॥ ११ ॥ जर ववसायं वंछसि काउं दविणज्जणत्थमिह भद्द ! । ता एसो पत्थावो जावऽज्जवि अस्थि किंपि धणं ॥ १२ ॥ सह विणासे जाए अग्गिंवि समपिही न ते कोऽवि । किं पुण यवहारकए भंडोलं जीविगाजोग्गं ? ॥ १३ ॥ एवं निसुणिऊण भणियं धणदेवेण - ताय ! जइ एवं ता किं तुमए उवेहिओऽहमेत्तियं कालं ? किं मए अवगणियं कयाइ तुम्ह वयणं ? दंसिया अणुचिया पडिवत्ती ? सुरुट्ठताडणेणवि पासिओ विरूवो मुहरागो ? जं विणस्समाणेऽवि घरमारे ण सिक्खविओऽम्हि, अहवा अलं पुण्वगयवइयरसोयणेण, पसीयह मे, देह आएसं, दुट्ठमहिलंब आकरिसेमि दूरगयंपि लच्छि, नंदह तुम्भे बहुं कालं केत्तिमेत्तमेयंति, सेट्ठिणा भणियंपुत्त ! किं न मुणेमि तुह कलाकोसलं, न जाणामि साभावियं भुयबलं ?, न लक्खेमि अंगीकयभरधुरधवलत्तणं, न बुज्झामि महिद्वं चित्तावट्टभं, अओचिय मए एत्तियदिणाई न किंपि भणिओऽसि, विसमदसावडियस्सवि पुत्त । किमसज्झं तुह परकमस्स ?, ता इयाणिपि कुणसु समुजमं पूरेसु पणइजणमणोरहे दलेसु दुज्जणदुट्ठचिंतियं अन्भुद्धरेसु बिहलियं जणं पयडेसु मयंक निम्मलं नियकुलंति, घणदेवेण भणियं-ताय ! किं पुणरुत्तवयणवित्थ
For Private and Personal Use Only
धनदत्तं प्रति पितृशिक्षा.
॥ १४९ ॥