________________
Shri Mahavir Jain Aradhana Kendra
3636
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रेणं ?, पगुणीकरेसु सपडि सत्थं सङ्घ (मग्ग) संवाहगं च, इय भणिए सेट्ठिणा नाऊण से निच्छयं वाहराविया नियपुरिसा, भणिया य-अरे! करेह संबलगाइसमेयं समग्गं मग्गसंवाहगं, संजत्तेह विविध महामोल भंडपडिपुण्णं सगडसमूहं उवणेह वलिट्टं लट्ठखंधगोणगणं पञ्चतेह कम्मकरजणं वाहरह पहरणत्थं गोहसत्थंति, जं सामी आणवेइत्ति पडिसुणिऊण गया पुरिसा, अकालविलंबं समायरियं सवं, निवेइयं च सेट्टिणो, सो य धणदेवो ण्हाओ कयविलेवणो केस - बद्धसियकुसुमो परिहियपंडुरवत्थो पणयदेवगुरुचरणो आपुच्छियजणणिजणगसयणवग्गो गणिमधरिममेयपारिच्छे| जपडिपुन्नपंचसय सगडी सत्थसमेओ सुमुहुत्ते पट्टिओ दूरदेसंतरं, ताहे पेच्छतो अपुत्रापुवसंनिवेसे किणंतो अन्नोन्नभंडाई, आपुच्छंतो देसंतरसमायारं, विष्णासंतो विचित्तभासाविसेसे, देंतो दीणदुत्थियाण दाणं अइगओ दीहमद्वाणं, कमेण रणज्झणिरवसह कंठपलंवन्तघंटियारावनिरुद्धावरसवावारो अणेगसहाइजणपयद्वियगंतियागणो पहुत्तो वद्धमाणगगामसमीवं, तस्स य अन्तरावि समनिन्नुन्नयगंभीरखड विसमप्पवेसा आनाभिमेत्तसुहुमवे लुगा पडहत्यविसालपुलिणा महलचिक्खल्लाणुविद्धतुच्छसलिला वेगवई नाम नई, तहिं च पविट्ठाओ सगडीओ, ताओ पुण उभयपासावलंबिणा जणेण सुसमणेणेव धरियपवणेण ( धरियवयणेण ) सारहिणा निगिण्हंतेण वसहनिवहं कोहालाइणा पगुणिज्जंतेण चक्कमग्गेण कहकहवि कट्ठेण पावियाओ अद्धमग्गं, अह विसमत्तणओ नदीए दूरपहखीणसामत्थत्तणओ वसभाणं अइभारियत्तणओ सगडीणं वाढमायासिया सारहिणो अविगणिय कसखं (बं) घाइघाया निवडिया महीयले
For Private and Personal Use Only