SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RSESSIOUS अजपजयाइपुरिसपरंपरागयंपि अपरिकलियसंखपि खयं व पत्तमियाणिं मम धणं, ता न जुत्तं एत्तो पुत्तस्स उवेहणंति निच्छिऊण एगते भणिओ धणदेवो-पुत्त! तुम्हारिसाणं उवभोगाइनिमित्तमेव अत्थोवजणमम्हाणं, न एत्तो विसिटुं ठाणमत्थि, केवलं जराजजरियसरीरोऽहमियाणिं असमत्थो चंकमणमेत्तेऽवि अखमो समहिगभासियवेवि अपरिहत्थो कलाकोसलेवि, ता वच्छ ! तुमए एस सबो कुडुंवभारो धम्मववहारोय अणुचिंतणिजो, सो य अत्थं विणा न तीरए मुहुत्तमवि सोलु, अत्थोत्ति नाम पवरो पुरिसत्थो, तहाहि अत्येण सुगुणमुणिजणखेत्तनिहित्तेण सुहफलोण्णमियं । निष्फाइजइ सद्धम्मसस्सयं विणु पयासेण ॥१॥ किं पुत्त! तए न सुयं जिणाण दिनाउ जेहिं भिक्खाओ। पढमाउ ते य तम्मिवि केऽवि जणा सिवपयं पत्ता ॥२॥ केई तइयभवणं सुरवरसोक्खाई जिउं धीरा । सट्ठाणनिहित्ततहविहऽत्थसामत्थओ सिद्धा ॥३॥ अत्थेणं चिय कोमुइमयंकतुल्लाणणाउ तरुणीओ। आवद्धपाणिसंपुडमाणाए लहुं पयति ॥४॥ निदियकुलुब्भवोविहु सयलकलावजिओविहु धणेणं । पुरिसो गुरुव देवोच पुच्छणिज्जो हवइ लोए ॥५॥ जे सूरा समरसिरे जे माणेणं गिरिंदसारिच्छा । जे भवकव्वबंधेण जंति कित्तिं परं भुवणे ॥६॥ जे रूवमरटेणं मयरद्धयमवि हसंति किर पुरिसा । अत्थड्डाण जणाणं तेवि हु सेवं पवजंति ॥ ७ ॥ अच्छउ दूरे अन्नो नियगिहिणीऽविहु न जेण धणहीणं । आयरइ नरं पुत्तय ! सयलोऽविहु लज्जए तेण ॥८॥ **SOGALOSSASSIS For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy