________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तं च पेच्छिऊण चिंतियं कुलवहणा - अहो सम्ममुबइटुं तेहिं वरागेहिं, मए पुत्रं वियाणियं मच्छरेण एए जंपंति, इयाणिं पुण एयदंसणे जहावट्ठियं नायंति, एवं संकप्पिऊण भयवंतं भणिउमादत्तो
चउरासमगुरुणो तं सुओऽसि सिद्धत्थभूवइस्स जओ । तइलोक्कपिहियकित्ती ता तं पत्र किंपि जंपेमि ॥ १ ॥ तुझ पिउणावि एवं आसमपयमायरेण नियंपि । रक्खियमिहि पुत्तय ! पालेयवं हवइ तुमए ॥ २ ॥ दुट्ठाण ताडणं चिय तुम्ह वयं तेण मुक्कपरिसंको । कीस न गोरूवाई तणभक्खणओ निवारेसि ? ॥ ३ ॥ सउणीव वच्छ ! नियनीडरक्खणं कुणइ सङ्घजत्तेणं । भूभारधरणधीरो किं पुण तुम्हारियो पुरिसो ? ॥ ४ ॥ अम्हारिसजइजण रक्खणट्टया निच्छियं पयावरणा । तुम्हारिसा महायस ! निष्फाइजंति सप्पुरिसा ॥ ५ ॥ अन्नह गोरूहि व दुट्ठेहिं धम्मपचणीएहिं । उवहम्मता अम्हे कं सरणं किर पवजंता ? ॥ ६ ॥
ता गहनाहtव कुमार ! वससु तुह संतियं इमं सवं । परं दिट्ठे पियमित्तं सिद्धत्यनिवं सरेमि अहं ॥ ७ ॥ इय संथगणोवालभपणयसिक्खवणगग्भवयणेहिं । भणिऊण जिणं सो तावसाहियो पडिगओ सहिं ॥ ८ ॥ अह तेसिं भयवं तो मुणिउं अप्पत्तियं महासत्तो । जयजीवहि एक्करओ चिंतेउमिमं समादत्तो ॥ ९ ॥ मज्झ निमित्तेन इमे पाविंति अवोहिवीयमइभीमं । ता सचहा न जुत्तं एत्तोऽवत्थाणमिह काउं ॥ १० ॥ इय भुवणगुरू संचिंतिऊण जाएऽवि वरिसयाल॑मि । ठाणाओ तओ चलिओ परपीडावजिणो गरुया ॥ ११ ॥
For Private and Personal Use Only