________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगणचंद महापौर ५प्रस्ताव ॥१४६॥
रोमकूवनिग्गयं सिणेहमापिवंति, सरीरमारूढा य समं विहरंति, गामतरुणायवि तेण गंधेण आयरसियचित्ता पारणं भणंति-भयवं! अम्हंपि देहि इमं गंधजुर्ति, सुरभो तुज्झ सरीरगंधो, तहा नवनीलुप्पलपलाससरिच्छमच्छिजुयलं तापसाश्रमे सुरभिनीसाससुभगं मुहकमलं रूवसंपयं च दट्टण मयरद्धयसरपहारजजरियहिययाओ गामतरुणीओ गामाणुगाम
गमनं. परियट्टमाणस्स भगवओ निवासट्ठाणं पुच्छंति, बहुप्पयारं उबसग्गेति यत्ति । एवं पवजादिणाओ आरभ चत्तारि मासा समहिया जाव सुरनिहित्तवासपचइया दुटुभमराइणो उवसग्गा जायत्ति । __ अन्नया तेलोक्कतिलओ सयलगुणनिलओ सामी परियडतो गओ मोरागसंनिवेसे, तत्थ दूइजंता नाम तावसरूवधारिणो पासंडिणो परिवसंति, तेसिं च अहिवई जलणसम्मो नाम, सो य मित्तो सिद्धत्थरण्णोत्ति पुषनेहेण सामि दट्टण सागयंति भणिऊण संमुहमुवढिओ, भयवयावि पुवपओगेण चेव चाहा पसारिया, तओ कुलपणा ससंभमं आपुच्छिऊण पुत्ववत्तं भणिओ भयवं-कुमारवर! एत्थेव निवसह किंचिकालं, निप्पचवाओ एस आसमो, न य कोइ झाणविग्घकारी, वासारत्तस्सवि समुचिओत्ति, ता सबहा जइ संपयं न ठाउकामो तहावि वासासु इहावसेजासित्ति वुत्ते सामी तवयणं पडिसुणिय तत्थेव एगराई वोलेइ । तयणंतरं चपणटपेमबंधणो असंखदुक्खनासणो । पसंतचित्तसुंदरो सञ्जजित्तमंदरो ॥१॥
13॥१४६ ॥ बहूवसग्गसंगओ गओ व मंदगामिओ। मिओव सुन्नसेवओ व(पि)उच्च रक्खगुजुओ ॥२॥
For Private and Personal Use Only