________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
|य अणेण अप्पडिमरूवो भयवं भवणंगणगओ, तं च दट्टण चिंतिउमारद्धो-अहो इमस्स महामुणिणो सरीरलाव|ग्णया अहो निरूवमरूवया अहो सयललक्खणपडिपुण्णया अहो पसंतायारत्तणं अहो सस्सिरीयत्तणं, निच्छियं न होइ एसो सामन्नगुणो, ता धन्नोऽहं जस्स मम गिहमणुपत्तोत्ति परिभावितो उच्छलियवहलपुलयजालो मुत्ताहलालंकिओच उढिऊण परमायरेण घयमहुमिस्सं पायसं भगवओ पणामेइ, भयपि निच्छिदं चकंकुसलंछणलंछियं कापसारेइ करकमलं ।
अह पाणिसंपुडे वंभणेण खित्तमि पायसे पवरे । गयणयले सुरनिवहा ओयरि भत्तिभरभरिया ॥१॥ वायंति केवि जयदुंदुहीओ अन्ने मुयंति कुसुमाइं । चेलुक्खेवं केवि य करंति अन्ने थुणंति जिणं ॥२॥ गंभीरगुरुगिराए अहो सुदाणंति केइ घोसंति । अच्छिन्नकणयधाराहिं हरिसिया केइ परिसंति ॥३॥ सेसोऽवि गामलोओ तहाविहं पेच्छिऊण अच्छरियं । विहियहिययो सहसा जिणस्तगासं समल्लीणो ॥४॥ किं बहुणा?–भयवं पायसलामेण निवुओ माहणोऽवि कणगेण । विम्हियरसेण लोगो एवं जाओ महाणंदो ॥५॥
अह चम्मचक्खूहि अपेहिजतो पारिऊण भयवं अन्नत्य विहरिओ । गामाणुगामेण परिभमंतस्स य सामिणो पञ्चज्जासमयसुरक्खित्तकुसुमवासचुन्नगंधवासियंमि सरीरे कयझंकाररवा निरंतरं परिमुक्कवणकुसुममयरंदा भमर४|नियरा पीडं उपायंति, चिरनिच्चसणेण य किंचि अपावमाणा रोसेण नहेहिं विधति मुहहिं खाईति, वसंतसमए
RRC-R
RECTORAMASSACROR
RANSAR
For Private and Personal Use Only