________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
॥ १३४ ॥
www.kobatirth.org
सोहम्मदेवलोए सुहासणत्थस्स ताव सकस्स । रयणपहपसरपयर्ड झडत्ति सिंहासणं चलियं ॥ ६ ॥ तचलणे ओहीए सो नाउं नाहमाणसविकप्पं । अइरभसभर वियंभियपुलउप्पीलंश्चियसरीरो ॥ ६ ॥ सिंहासणाओ उट्ठिय सत्तट्ट पयाई संमुहं गंतुं । थोउं जएकनाहं चिंतेउमिमं समादत्तो ॥ ७ ॥ भयवं जिणवरवीरो आवरिसं दाणमीहए दाउं । तस्स य धणप्पयाणं जुज्जर मह संपयं काउं ॥ ८ ॥ चिंतिऊण जक्खं वेसमणं आणवेइ वज्जहरो । निक्खमणदाणजोग्गं खिव कणगं । जणगिहंमित्ति ॥ ९ ॥ इमं च सोचा धरणिवटुचुंविणा मत्यएण पडिच्छिऊण सुरिंदसासणं कयकिचमप्पाणं मन्नतो वेसमणो तिरियजंभगे देवे आणवेइ, तेऽवि तहत्ति विणएण पडिणित्ता जिनिंदमंदिरे तरुणतरणिसप्पगासं चामीयररासिं वरि संति । तओ भयवं पइदियहं तियचउक्कचचरचउम्मुहमहापहपहेसु अन्नेसु य तहाविहट्ठाणेसु बहूणं सणाहाण य अणाहाण य पंथियाण य करोडियाण य कप्पडियाण य वाहियाण य वइदेसियाण य रिणपीडियाण य दोगञ्चसंतावियाण य अन्नेसिंपि घणाभिलासीण अणिवारियप्पसरं वरवरियाघोसणापुचयं कणगं सययं दवावे, तं च महया पबंधेण दिजमाणं अट्ठलक्खाहिग एगहिरन्नकोडीमेत्तं एगदिणेणं निट्टविज्जइति ।
१ ॥
अह मगहमसूरकलिंगवंगसोरद्वपमुहदेसेसु । अच्छिन्नसुवन्नमहापयाणओ पसरिया कित्ती ॥ ताहे जंपति जणा परोप्परं तेसु तेसु ठाणेसु । चलह लहु भयवंतं पेच्छामो तत्थ गंतूणं ॥
२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रतिज्ञापूर्तिः वार्षि
कदानम्.
॥ १३४ ॥