________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
॥ १३० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निवडतछत्तधयचिंधनिचयसंछन्नमेइणीवहं । उत्तट्ठसहत्थिविहम्ममा गनियपवरपरिवारं ॥ ३ ॥ करितुरयघायनिस्सरिय रुहिरपूरिज्ज माणमहिगत्तं । रणतूरखुन्नच्चिर कबंधपेच्छणय भी सणयं ॥ ४ ॥ घोरसमरवावार मे कहेलाए काउमचिरेण । सिरिसमरवीररण्णा वद्धो सो नागपासेण ॥ ५ ॥ भणिओ य सुमर रे इट्टदेवयं एस वट्टसि जमस्स | संपइ पाहुणगो तं दुच्चरियरहंमि आरूढो ॥ ६ ॥ दुज्जोहणेण भणियं भो नरवर ! कीस वाहरसि एवं ? । पारंभे चिय समरस्स सुमरणिजं मए सरिवं ॥ ७ ॥ नियकुलकमाणुरूवं अणुचेट्टसु संपयं विगयसंको। देहेण कथं देहोऽवि सहउ को एत्थ अणुतावो ? ॥ ८ ॥ एवं च आयन्निऊण पडिवन्नकरुणाभावेण समरवीररन्ना नीओ नीयमंदिरं, उच्छोडिया बंधा, काराविओ ण्हाणभोयणाइयं, समप्पियाई समरगहियाणि करितुरयाईणि, तेणाचि अंगीकया सेवावित्ती, तओ जाओ राइणो परमसंतोसो, पसरिओ चाउद्दिसिं जसोत्ति, भणियं च रन्ना -- अहो मम इमीए कन्नगाए पसवकालेऽवि एरिसो जसो दिण्णो, तुम्हा होउ एयाए जसोयत्ति जहत्यभिहाणंति वृत्ते महया रिद्धिसमुदएणं कथं एवमेव से नामं ।
अहसा चंदलेहब बहुंती पत्ता कमेण जोधणं, अन्नया पुट्ठो राइणा नेमित्तिओ को इमीए पाणिग्गाहो भविस्सइति १, सेणावि साहियं देव ! सिरिवच्छलंछियवृच्छयलो सयलसुरासुरन मियकर कमलो अट्टमहस्सल+खणधरो पुरिसप्पवरो नि च्छियं एयाए पई होहिचि, एवं निसुनिए ठिओ नरिंदस्स हियए तुम्ह कुमारो, तओ आहूओ मेघनाओ नाम सेणावई
For Private and Personal Use Only
समरवीर* दुर्योधनयुद्धं
॥ १३० ॥