________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSACREATRA
भणियं-एवमेयं, न सम्म उवलन्भेमि कारणं, तेहिं वुत्तं-जइ एवं ता करेह सचं सुविणगं, जहा दिट्ठढिईए सबसामगि काऊण गच्छह उजाणं, को दोसो ?, न मुणिजइ कोऽवि परमत्थो, एवंपि कीरमाणे कयावि गुणो होजा,
साभिप्पाओ य किंपि एस डोलंतछत्तधरणविजयचिंधलाभोत्ति वुत्ते राइणा पडिवजिऊण तेसिं वयणं ताडाविया प्रसन्नाहभेरी, तीए सद्दायन्नणेण तक्खणादेव कयसवसंनाहो नरवइसमीवमुवगओ सामंतवग्गो परिचत्तसेसवावारो
पुरो ठिओ जोहसमूहो, पासमल्लीणा करितुरयाइणो, तओ चाउरंगबलकलिओ पहाणहत्थिकंधराधिरूढो नयरदूरवत्तिणं गओ नंदणुजाणं, तत्थ य रयणिदिसुमिणभीसणतणं चिंतेतस्स तक्खणफुरियवामनयणपिसुणियानिट्ठघडहै णस्स किंपि अरइविगारमणुसालीणस्स बज्झवित्तीए काणणमणुपेच्छंतस्स नरिंदस्स सच्चिय पुवदिणपेसियचारपुरिससू.
इयपत्थावो चिरपरूढवेरसाहणगाढामरिसो अमुणियतदिवसनरवइवइयरो जुज्झसज्जो पञ्चंतसामंतो दुजोहणाभि
हाणो पहुत्तो उजाणसमीवं, दिन्नो परिवेढो, जाओ हलबोलो, लक्खियतदागमणो य निग्गओ उजाणबाहिं नरिंदो, ददिट्ठो य पडिरिउणा संगामसज्जो राया, तओ कि वियाणियं ममागमणमणेणंति खुभियचित्तेणवि दुजोहणेण पारद्धं रना सह पहरिउं। अह
निसियखग्गकप्पियपयंडं नरमुंडमंडियाभोगं । दद्दोबद्धमोग्गरनिप्पिट्टकिट्टरहनिवहं ॥१॥ कुंतग्गभिन्न कुंजरकुंभत्थलगलियमोत्तियसमूहं । तकालमिलियवेयालकिलिकिलारावभयजणगं ॥२॥
For Private and Personal Use Only