________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद दुवारदेसे तुम्ह सणूसुओ चिट्ठइ, तत्थ को आएसो, राइणा भणियं-लहुं पवेसेहि, जं देवो आणवइत्ति भणिऊण त्रिशलागमहावीरच. है पवेसिओ पडिहारेण, पणमिओ य तेण राया, उवविट्ठो य दिन्नासणो, पत्थावे य पुट्ठो नरिंदेण, जहा-भद्द! किं आग-1 मनं यशो. ४ प्रस्ताव मणकारणं, दूएण भणियं-देव ! निसामेसु, अस्थि नियसोभापराजियकुवेरपुरे वसंतपुरनयरे समरंगणपरितोसिय
दाभिधान॥१२९॥ सुरऽच्छरासत्थो जहत्याभिहाणो समरवीरो नाम राया, तस्स य नियपाणनिविसेसा पउमावईए पणइणीए कुच्छि
संभूया जसोयानाम कन्नगा, सा य कहं जसोयत्ति नाममणुपत्तत्ति निसामेह कारणं, किर इमीए जम्मसमए देवो समरवीरो रयणीए सुहपसुत्तो पभायसमए सुमिणं पासइ-जहाऽहं अंगरक्खिगापरिक्खित्तगत्तेहिं विविहपहरणकरेहि सुहडेहिं परिकरिएहिं तरलतुरंगमेहिं गुडियाहिं गयघडाहिं नाणाविहपहरणजोहजुत्तेहिं पहाणरहवरेहिं परिवेढिओ सयंपि मत्तकुंजराधिरूढो उजाणमइगओ, तत्थ य ठियस्स सहसचिय पाउन्भूओ हलबोलो, अंतरंतरा नचंति | केऽवि सुहडा केऽवि पलायंति केऽपि य महीयले धूलीधूसरा रुलंति पडंति विजयचिंधाई विहडंति जयतूराई,
एवं च असमंजसं दह्ण मए इओ तओ डोलंतं गहियं नियछत्तं हत्थेण, पत्तो एगो महाविजयद्धओ, सोऽवि संठविओ सारिओ य, एवंविहं च सुविणं पासित्ता पडिबुद्धो संभंतचित्तो पभायसमए सुमिणपाढगे सद्दावेत्ता तेर्सि
॥१२९॥ ६ सुमिणं परिकहेइ, तेहि य सिटुं-देव ! पंचहिं कारणेहिं सुमिणोवलंभो हवइ, तंजहा-अणुभूएण दिटेण चिंतिएण|K
पयइवियारेण देवयावसेण वा, तत्थ न मुणिजइ तुम्हाणं एएहिंतो केणावि कारणेण सुमिणोवलंभो जाओत्ति, राइणा
For Private and Personal Use Only