________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
रागोविहु थेवुप्पन्नपणयभावोऽपि भाविभयभीओ। वाढं कुणइ व वासं करचरणतलाधरतलेसु ॥२॥
एवं च भयवंतं तरुणत्तणमुवगयं रूवविणिजियदेवदाणविंदसंदोहं नाऊण सेसमहीवईहिं नियनियध्यापाणिग्गहत्थं पेसिया वरगपुरिसा सिद्धत्थनरिंदसमीवे, विन्नत्तो य तेहिं राया, जहा-देव ! अम्हे बद्धमाणकुमाररूवाइरेगरंजियमणेहिं नरिंदेहि अप्पणप्पणधूयावरणत्यं तुम्ह सगासे पेसिया ता साहेह किमिह पचुत्तरं?, रना जंपियं-सम्ममालोचिऊण कहिस्सं, वच्चह ताव तुन्भे निययावासेसु, एवं भणिए अवकंता ते पुरिसा, नरिंदेणवि साहिओ एस वइयरो तिसलादेवीए, एयं च आयन्निऊण हरिसभरनिन्भराए जंपियं तीए-देव! तुम्ह पुत्तपसाएण पावियाई मए पावणिजाई, अणुभूयाई अणणुभूयपुवसुहाई, जइ पुण इम्हि तस्स वीवाहमहूसवं पेच्छामि ता कयकिचा होमि, रन्ना वुत्तं-जइ एवं ता देवि! बच्चसु कुमारसमीवं, पनवेसु य तं विवाहनिमित्तं, देवीए भणियं-महाराय!| न जुजइ पढम चिय तत्थ मह गंतुं, लज्जापहाणो हि कुमारजणो होइ, ता सिक्खविऊण पेसिजंतु तप्पणइणो, एवं | वुत्ते रन्ना पेसिया कुमारसमीवे पाणिग्गहणपडिवजावणत्यं पणइणो, तेहि य गंतूण सविणयं जयगुरुणो साहिओ तदादेसो, तं सोचा भगवया भणियं-भो महाणुभाव! किं न मुणह मम चित्तविति? नोवलक्खह विसयविरागं? न जाणह गिहवासपरिहरणाभिलासं ? जेणेवमुल्लवह पाणिग्गहणविसए, तेहिं भणियं-कुमार! मुणेमो सवं, किंतु अणुवत्तणिजं अम्मतायाण वयणं अलंघणिज्जा नियपणइणो, न खलु दुलहो पच्छिमकाले गिहपरिचायभावो, न यावि
RECESSSSC
For Private and Personal Use Only