________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
॥ १२७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सक्को इय चिंतंतो आगंतुणं महप्पमाणंमि । सिंहासनंमि ठविडं नाहं परमाऍ भत्ती ॥ १६ ॥ वंदित्ता जोडियपाणि संपुडो सद्दसत्यपरमत्थं । आपुच्छिउं पवत्तो सामीऽविय वोतुमारो ॥ १७ ॥ सोऽवि उवज्झाओ परमं विम्हयमुच्धहंतो तं कहितं एगग्गचित्तो निसामेइ, जणणिजणगाइणो य विम्हियमणा जाया । अह सहसत्थपयत्थे कहिऊण ठिओ, ताहे सकेण साहियं तेसिं-जह जाइसरणाणुगओ आगन्भवासाओऽवि नाणत्तयपरिग्गहिओ एस भयवं, पाणिपट्ठियं लट्ठमणि व सवं वत्युं नियमईए मुणइ, ता किमेवं अणत्थओ संरंभो कओ ?, एवमायन्निऊण विम्हियमणा परं पमोयमुवगया जणणिजणगा, पुरंदरोऽवि जिणं नमिउं दिवं गओ, तेण पुण उवज्झाएण जे केsवि पयत्था भयवओ वागरेंतस्स सम्ममवधारिया तयणुसारेण सुसिलिटं विरइयं इंदवागरणंति । भयपि निरुवसग्गं कमेण पत्तो तरुणत्तणं, तयणुभावेण य तस्स सुसिणिद्धसुहुमकसिणकुंचिरकेसपासेण विराइयं छत्तागारमुत्तिमंगं, सवणमूलावलंबिणा नलिणेणं व नयणजुयलेणोवसोहियं वयणं, अञ्चंतसस्सिरीएण रयणेणं व सिविच्छेण पसाहियं कणय सेलसिलापिहुलं वच्छत्थलं, गंभीरदक्खिणावत्ताए सप्पुरिसचित्तवित्तीएव नाभीए अलंकियं झसाणुरूवमुयरं, हंसतणुरुहको मलेहिं लोमेहिं करिकराणुरूवं मंडियं जंघाजुयलं, अंगुलीदलग्गविष्फुरंतनहावलीए चिंतामणिपरंपराएच सोहियं जयप डागामगरमच्छा इलक्खणलंछियं चरणकमलं ।
अन्नं च - भाविरमपायमासंकिऊण मन्ने जिणस्स पढमंपि । हिययाओ नीहरिडं ठियं व केसेसु कुडिलत्तं ॥ १ ॥
For Private and Personal Use Only
लेखशाला यौवनं च.
॥ १२७ ॥