________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवंविहस्स दुविणयविलसियं खमसु एकवारं मे । पयईएऽवि हुजं पणयवच्छला हुंति सप्पुरिसा ॥३॥ इय खामित्ता भुवणेकबंधषं पणमिण सो तियसो । गयणयलं उप्पइओ चलंतमणिकुंडलाभरणो ॥४॥ भयपि खणं एक कीलित्ता ताहिं ताहिं कीलाहिं । चेडसुहडंगरक्खेहि परिचुडो नियगिहंमि गओ ॥५॥ अह समहिगढवच्छरपजाए जयगुरुमि जायंमि । हरिसियमणो नरिंदो तिसलाए पुरो इमं भणइ ॥ ६॥ देवि! कुमारो संपइ गहणसमत्थो कलाकलावस्स । चट्टइ ता उवणिजउ लेहायरियस्स पढणत्थं ॥७॥ इय भणिए देवीए जएकनाहो महाविभूईए । ण्हविओ पसत्थतित्थुत्थसलिलभरिएहिं कलसेहिं ॥८॥ नासानीसासोझं चक्खुहरं हरिणलंछणच्छायं । परिहाविओ य पवरं सुकुमारं देवदूसजुयं ॥ ९॥ मणिमउडकडयकुंडलतुड़ियपमोक्खेहिं भूसणेहिं च । सुरवरसमप्पिएहिं अलंकिओ तक्खणं चेव ॥ १० ॥ सिद्धत्थनरिदेवि नीसेसकलाकलावकुसलमई । अज्झाक्गो महप्पा वाहरिओ निययभवणंमि ॥ ११ ॥ एग महप्पमाणं ठवियं सिंहासणं च तस्स कए । अन्नं च थेववित्थरमुवणीयं जयगुरुनिमित्तं ॥ १२ ॥ अह जाव नोवणिजइ सामी अज्झावगस्स पढणत्थं । सक्कस्स ताव चलियं सिंघासणममलमणिरुइरं ॥ १३॥ ता ओहिनाणेणं मुणिठं जयनाहबढणवुत्ततं । चिंतेइ अहह मोहो कह विलसइ जगणिजणगाणं? ॥ १४ ॥ नं सयलसत्थपरमत्यजाणगं जयगुरुपि पढणत्वं । अज्झावगस्स संपइ समष्पिडं अभिलसंतित्ति ॥ १५ ॥
SMSACHLOROSCARC15
२१.महा.
For Private and Personal Use Only