SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमहा० चरीत्रे १ प्रस्तावः ॥६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वोवयारिणोऽवि लोया पूयं करिंति सविसेसं । एवंविहोवयारीण तुम्ह किं संपयं करिमो १ ॥ ९४ ॥ तहवि नियत्तह भयवं ! गिण्हह घणरयणभवणसंसारं । अहवा किमेत्तिएणं ? जीयंपिहु तुम्ह आयत्तं ॥ ९५ ॥ गुरुणraवूहिओ सो ससरीरेऽवि हु ममत्तरहिएण । सम्मं कयं महायस ! तयत्ति एवं जओ भणियं ॥ ९६ ॥ सम्मत्तदायगाणं दुष्पडियारं भवेसु बहुए । सन्त्रगुणमेलियाहिंवि उवयारसहस्सकोडीहिं ॥ ९७ ॥ परमत्थेण महायस ! दिण्णं तुमए समत्थमस्हाणं । एयंमि धम्मकम्मंमि निचमन्भुजमंतेण ॥ ९८ ॥ इय गुरुणा सिक्खविडं जिर्णिदधम्मस्स सव्वपरमत्थं । भणिओ सो अणुजाणसु एत्तो अम्हे गमणकज्जे ॥ ९९ ॥ दूसह गुरुदंसणविरहवेयणावाउलीकयसरीरो । दूरपहं अणुगच्छिय दंसिय मग्गं नियतो सो ॥ १०० ॥ भावेंतो गुरुवयणं चिंतंतो भवभयं महाघोरं । सम्मत्तभावियमई निययावासंमि संपत्तो ॥ १०१ ॥ तओ काऊणमणंतरकरणीयं भरिऊणं सगडाणि विसिट्टकट्ठाणं नीसेसभिचजणसमेओ नियत्तो नियगामाभिमुहं, पत्तो य कालक्कमेण, पेसियाणि दारूणि नरिंदस्स । तओ पइदिणं अम्भस्संतो जिणधम्मं पज्जुवासंतो मुणिजणं परिचिंर्तितो जीवाजीवाइणो नव पयत्थे रक्खतो पाणिगणं बहु माणंतो साहम्मियजणं सबायरेण पभावेंतो जिणसासणं कालं गमेइ । अण्णया य मरणपज्जवसाणयाए जीवलोयस्स खणभंगुरत्तणओ सबभावाणं तहाविह मुवकमणकारणं पाविऊण सोसम्मं परिपालियाविरयसम्मदंसणभावो कयपजंताराहणाविहाणो सुमरंतो पंचनमोकारं For Private and Personal Use Only सम्यक्त्वारोप आराधना. ॥ ६॥
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy