________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिहिणो सिहं व सारं फणिवइफणरयणचकवालं व । एकं अपत्तपुर्व गिण्हसु जिणदेसियं धम्म॥८॥ युग्मम् । इय भणिए सो चिंतेउमारदो तिबजायसंवेगो। कह नियकज्जपसाहणपरम्मुहाणं गुणनिहीणं ॥ ८२॥ केवलकरुणारससायराण समगणियरायरोराणं । जाओ मइ पडिबंधो गुरूण खणदसणे वावि? ॥८३॥ युग्मम् निप्पुण्णेसु जणेसुं चक्पि खिवंति नेरिसा समणा । ता सबहेसि वयणं जुत्तं मह संपयं काउं॥८४॥ विस्संभरतलविलुलंतमउलिमह पणमिऊण गुरुचलणे । आणंदसंदिरंसूनयणो सो भणिउमाढत्तो ॥८५ ॥ निक्कारणेक्कवच्छल ! भयवं नीसेससत्तताणपरा । आरोहेसु ममिम्हि सम्मत्तं भवविरत्तस्स ॥८६॥ ताहे गुरुणा जिणमणियनीईओ नायजोग्गयगुणेण । चित्तुच्छाहप्पमुहपहाणसउणोवलंभंमि ॥८७ ॥ अरिहं देवो गुरुणो य साहुणो जिणमयं मयं तुज्झ । इय एवं आरोवियमाजम्मं तस्स सम्मत्तं ॥८॥ भणिओ य वच्छ ! निव्वाणलच्छिवीयं मए इमं दिण्णं । संकाइदोसविरहेण सबहा ता जएज इहं ॥८९॥ धन्नोऽसि तुमं भय ! दुइसयरुईमि भवसमुदंमि । जेण तए जिणधम्मो तरणतरंडोवमो पत्तो ॥९॥ एयस्स पभावेणं पालिजंतस्स सम्वकालंपि । जीवहिं अगंतेहिं दुक्खाण जलंजली दिण्णो ॥११॥ पयईऍ खणविणस्सरसंसारुम्भवसुहस्स कजेणं । एयंमि मा पमायं काहिसि तं भद्द ! कइयावि ॥९२॥ अह सो नमिउं चरणे गुरूण भवभीयपाणिगणसरणे । हरिसभरवंधुरगिरं उदाहरित्या वयणमेयं ॥ ९३ ॥
For Private and Personal Use Only