________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
॥ १११ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माहणस्स सगासे, सिट्टा चउद्दसवि सुमिणा, उसहदत्तेणवि ते सम्ममणुचिंतिऊण भणियंतुझ पिए! घणलाभो पंचविहविसि भोगलाभो य । होही नीरोगतं नृणं एयाणुभावेण ॥ १ ॥ रिउजउसामाधव्वणचउवेयवियक्खणं जणपसिद्धं । जणिहिसि पुत्तं च तुमं समहिगनत्रमासपजंते ॥ २ ॥ इय सा निसामिणं पट्टिचित्ता विमुक्ककुविगप्पा । निययावासमुवगया सम्मं गन्धं समुव्वहइ ॥ ३॥ जद्दिवसं चिय चिंतामणिव्ध गन्भे जिणो समोइन्नो । करितुरगरयणनिवहो तद्दिवसं चिय न माइ गिहे ॥ ४ ॥ अणवरयहोमकरणुच्छलंतधूमोलिसामलं गयणं । उन्नयमेहासंकं कुणइ अकालेऽवि हंसाणं ॥ ५ ॥
अह भयवओ गभगयस्स विइकंतेसु वायासीदिवसेसु बहूंतेय तियासीतमदिणंमि सोहम्मकप्पवासी देविंदो सोहम्माए सभाए निसन्नो बत्तीसाए विमाणसयसहस्साणं चउरासीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसाणं चउन्हं लोगपालाणं अडुण्डं अग्गमहिसीणं तिन्हं परिमाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउन्हं चउरासीणं आयरक्खदेवसाहस्सीणं अन्नेसिंपि देवाणं देवीण य सामित्तमणुपालेमाणो इमं च जंबुद्दीवं दीर्घ बिउलेणं अक्सलियपसरेण ओहिनाणेण करकमलनिलीणमुत्ताहलं व अवलोएमाणो भयवंतं चरिमतित्थयरं माहणपण इणी कुच्छीगयं पेच्छइ, तओ आणंदवियसियनयणकमलो हरिसबसस गुच्छलियरोमंचचियसरीरो संभमसद्वाणचलियकडगतुडियकेऊरकिरीडकुंडलाइभूसणो तक्खणविमुकसीहासणो पायपीढाओ पञ्च्चोरुहर, वेरुलियवरिद्वरिद्वरत्तरयणखंड मंडियाओ
For Private and Personal Use Only
देवानन्दा स्वप्नाः
॥ १११ ॥