________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एएसिपि तहाविहआवयवसजायदुत्थचित्ताणं । ओसहदाणाईहिं समाहिभावं च जणमाणो ॥ १७ ॥ अक्खरपयगाहसिलोगमेत्तयं सत्वया अपुव्वसुयं । अहिगयसुत्तत्थोऽविहु सुयाणुरागेण पढमाणो ॥ १८ ॥ भत्तिं तह बहुमाणं तद्दिद्वत्थाण सम्मभावणयं । विहिगहणं चिय निचं सुयस्त सम्मं पयासितो ॥ १९॥ भवाण धम्मकहणेण पइदिणं पश्यणुनइं परमं । सियवायसाहणेण य कुणमाणो सुद्धचित्तेणं ॥२०॥ सो नंदणमुणिवसहो इय वीसइठाणगाई फासित्ता । तित्थयरनामगोतं कम्मं बंधेइ परमप्पा ॥ २१ ॥
अह पमायपरिहारपरायणो एगं वाससयसहस्सं समणपरियागं पाउणित्ता पजंतसमए य सम्ममालोइयनियदुचरियवग्गो समुच्चारियपंचमहत्वओ खामियसबसत्तसंताणो मासियसलेहणासंलिहियसरीरो पंचनमोकारपरायणो मरिऊण समाहीए समुप्पन्नो पाणयकप्पे पुप्फुत्तरवडिंसए विमाणे देवोत्ति ॥
ताहे सो सरभसमाविरेण नियपरियणेण परियरिओ। विलसइ तत्थ विमाणे अयराई वीसइं जाव ॥१॥
आउयकम्मविगमे य तत्तो चविऊण इहेव जंबुद्दीवेदीवे भारहे खेत्ते माहणकुंडग्गामे सन्निवेसे सयलवेयविजावियक्खणस्स उसमदत्तस्स माहणस्स देवाणंदाए भारियाए गन्भे सो नंदणदेवजीवो मिरियभवकयकुलप्पसंसणदोससमुवजि| यनीयगोयकम्मसामत्येणं आसाढसुद्धछट्ठीए हत्थुत्तरे नक्खत्ते पाउन्भूओ पुत्तत्तणेणंति, दिवा य तीए रयणीए सुहपसुत्ताए गयवसहाइणो चउद्दस महासुमिणा, तओ अदिट्ठपुवतहाविहसुविणोवलंभजायहरिसा गया उसहदत्तस्स
ACCRICANSAROCCCCCCASEOCOCAL
For Private and Personal Use Only