________________
Shri Mahavir Jain Aradhana Kendra
श्री गुणचंद, महावीरच० ४ प्रस्तावः
॥ ११० ॥
www.kobatirth.org
1
करुणोहिणी गुरुणो पंचविहायारधरणधीरस्स । अणुवक जगाणुग्गहभावं सम्मं पसंसंतो ॥ ४ ॥ सद्धम्मसिढिलचित्ते सत्ते धम्मे थिरीकरेमाणे । परियायपमुहथेरे उवबूतो य भयवंते ॥ ५ ॥ ससमयपरसमयपरूढगाढसंसय सहस्स निम्महणे । सुस्सूसंतो निचं बहुस्सुए साहुणो पवरे ॥ ६ ॥ मासदुमासतिमा साइविविहतवकम्मकरणपडिबद्धे । विस्सामणाइणा तह तवस्सिणो पडिचरेमाणो ॥ ७ ॥ अंगाणंगसरूवे सुर्यमि सव्वन्नु निच्छियत्थंमि । अणवरयं गयचित्तो तयत्थपरिभावणुज्जुत्तो ॥ ८ ॥ तत्थसहाण पहाणसम्मत्तपवरवत्थुमि । संकाइदोसजालं परिहरमाणो पयत्तेण ॥ ९ ॥ नाणाईणं उवयारमुहविणयंमि बहुविगप्पंमि । अइयारपरंपरयं वज्रंतो निउणबुद्धीए ॥ १० ॥ पडिलेहणापमज्जणपमुहावस्तयविधीसु विविधासु । सद्धम्मबद्धलक्खो खलियं निचंपि रक्तो ॥ ११ ॥ सीले पिंडुग्गमपभिइदोसविरहा वसु पंचसुवि । पाणवहाईएसु य विसोहयंतो य मालिन्नं ॥ १२ ॥ पइसमयं संवेगाइ भावणाजालभावणुज्जुत्तो । ससरीरेऽविद्दु निचं ममत्तबुद्धिं अकुणमाणो ॥ १३ ॥ वज्झभंतररूवं बारसभेयंपि घोरतवकम्मं । अनिगूहियनियसत्ती आयरमाणो य पइदिवसं ॥ १४ ॥ धम्मोवगारिसाहूण वत्थकंवलपमोक्खमुवगरणं । देतो कोहाईणं निचं चायं कुतो य ॥ १५ ॥ आयरिओज्झायतवस्सिथेरसाहम्मियाण सेहाणं । कुलगणगिलाण संघे वेयावचंमि वर्द्धतो ॥ १६ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
विंशतिस्थानकाराधनं.
॥ ११० ॥