________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क
पाउयाओ विमुंचइ, एगमाडियं उत्तरासंगं करेइ. निडालतड घडियकरसंपुडो सत्तट्ठ पयाई तित्थयराभिमुहं अणुगच्छइ, तओ वामजाणुं अंचित्ता दाहिणजाणुं धरणियले निहट्ट तिक्खुत्तो मुद्धाणं धरणियले निवाडेइ, नहा मत्थए अंजलिं| काऊण मुचिरं पगए भत्तीए संथुणइ. कहं ?....
तुम्ह नमो जिण ! निहयारिवग्ग ! भयवंत णाह! आइगर ! तित्थयर सयं चिय जायबोध! पुरिसोत्तम! पसिद्ध !॥१॥ भवभीममहाड विपडियपाणिगणसत्थवाह गयवाह । सिव मयलमणंतसुहं संपावियकाम गयकाम! ॥२॥ परमेसर तत्थ गओवि ताय अक्खलियनाणनयणेण । एत्थ गर्यपिहु पणयं मं पेच्छसु किंकरसरिच्छं ॥३॥
एवं च थुणिऊण पुवाभिमुहसीहासणनिसन्नस्स देविंदस्स एवंरूवो संकप्पो समुप्पन्नो-अहो तित्थयरा भयवंतो न | कयाइ तुच्छकुलेसु दरिद्दकुलेसु किवणकुलेसु भिक्खागकुलेसु उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा, किं तु उग्गभोगराइन्नखत्तियइक्खागहरिवंसाइएसुसयलभुवणसलाहणिजेसु, केवलं कहवि कम्मवसेण हीणकुलेसु अवयरियाविय भयवंतो अजोणीनिक्खंता चेव सक्केहि उत्तमकुलेसु संहरिजंति, जओ तीयपचुप्पन्नाणागयाणं सुरिंदाणं जीयमेयं, एवं च जुत्तं ममावि इमं चरिमतित्थयरं इमाउ माहणकुलाओ कासवगोत्तस्स सिद्धत्थनारदस्स वसिट्ठगोत्ताए तिसलाए कुच्छिसि संकामिउँ, तिसलागर्भपि देवाणंदाए कुच्छिसित्ति, एवं संहिता पायताणीयाहिवई हरिणगर्सि तिसलाकुच्छिसि गम्भोवसंहरणत्थं निरूवेई, सो य हरिणेगमेसी सक्काएसेणं उत्तरवेउधियरूवधरो मणपवणजइणीए
For Private and Personal Use Only