________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच ४ प्रस्ताव:
॥१०८॥
MESSIA-NCREGAON
ममाहितो सरीरबलेण य पुनपगारसेण य विक्कमेण य समत्थो तुमं ता अंगीकरेसु रजमहाभरं, परिवालेसु पुचप- नरसिंहवाहेण जणवयं, अहं पुण पुवपुरिसायरियं धम्ममग्गं अणुचरिस्सामि, कुमारेण भणियं-ताय! विरमह इमाओ विराग्यं नरअज्झवसायाओ, तुम्ह दंसणुस्सुओ चिरकालेण अहमिहमागओ, नवि य अजवि एस पत्थावो पत्थुयवत्थुस्स, निव
विक्रमा
| भिषेका सह ताव सगेहे चिय कइवय परिसाई, राइणा भणियं-वच्छ ! किं न पेच्छसि जायविमलपलियसंगमुत्तिमंगं ?, न वा निरूवेसि विसंतुलसयलढिं सरीरलटिं, न निरिक्खसि थेवपयासेवि चलंतिं दंतपंतिं ?, न विभावेसि वत्थुविलोयणाबलियं लोयणजुयलं?, न कलयसि वलिपडलसंतयं सरीरत्तयं ?, न वा मुणसि समत्थकजासाहणजायसंदेहं 2 | देहं १, एवं च पच्छिमदिसावलंवि बिंब व रविणो रयणीविराममलिणं मंडलं व ससिणो गाढजरत्तणपत्तं पत्तं व तरुणो जायसूरत्थमणसंभावणं वणं व कमलाण पन्भट्टलठ्ठपुव्वसोहं अप्पाणप्पाणमवलोइऊण कहं खणमवि गेहे वसामि ?, ता मुयसु पडिबंधं पडिवजसु मम वयणं भवसु धम्मसहाओ, तओ तायनिच्छयमुवलब्भ नरविक्कमो अणणुभूयपुव्वदुक्खक्तो वजताडिओ इव लेप्पघडिओ इव पत्थरकीरिओ इव चित्तलिहिओ इव खणं ठाऊण वाढंरोविउं पवत्तो, समासासिओ य रन्ना कोमलवयणेहिं, पडिवन्नो य तेण महाकटेण रजाभिसेओ, समागए य पसत्यवासरे सब्बसामग्गीए मंतिसामंतमित्तयप्पमुहमहाजणसमक्खं निवेसिओ नरविक्कमो निययसीहासणंमि, कओ अट्ठोत्तरकलससएणं महाविभूईए रायाभिसेओ, पणमिओ य रन्ना मंडलाहिवपुरपहाणलोयपरियरिएण, भणिओ य सम्बायरेण
AALAAAAAAACAREERICA
For Private and Personal Use Only