________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
॥ १०७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवेज कोऽवि किं धीमं, निद्दाकरणलालसो । मंदिरे हबवाहुग्गजाला मालापलीविए ? ॥ ११ ॥ विसे सुगम्मेवि, सप्पा हेओ पयट्टइ । दुग्गेऽणंते भवट्ठाणे, जे न किंपि समीहए ॥ १२ ॥ ए से नियबुद्धी, ठाणे ठाणे विसीयइ । अन्ने सोक्खे न पावेइ, सिद्धिसद्धम्मसंवले ॥ १३ ॥ बलेण तेण किं कजं ?, किं वा तेण धणेणवि ? । न जं सद्धम्ममग्गस्स, उबयारे निजुज्जइ ? ॥ १४ ॥ जज्ज सहा धम्मे, पमायपरिहारओ । जीवघायनिवित्तिंमि, पवित्तिंमि सुहेसु य ॥ १५ ॥ सुयाइमोहसंबद्धा, पावं कुवंति पाणिणो । तेण पावेण संतत्ता, निवडंति अहो गई ॥ १६ ॥ गईंदा इव बज्झंति, जोणिलक्खेसु णेगसो । किं किं दुक्खं न पेक्खंति, ते तिक्खमवियक्खणा ? ॥ १७ ॥ तम्हा एवं नाउं जइधम्मं सबहा समायरह । एसो खु तिवदुहजलणसमणघणवरिसणसमो जं ॥ १८ ॥ सग्गापवग्गमंदिररोहण निस्सेणिदंडसारिच्छो । कम्मुब्भडविडविविहाडणेक्कधारुक्कडकुहाडो ॥ १९ ॥ अचिरेण दिन्न निस्सेससारनिस्सेयसो सुहत्थीहिं । अणुसरियो सम्मं सुसत्तिजुत्तेहिं सत्तेहिं ॥ २० ॥ रन्ना भणियं भयवं ! जं तुब्भे वयह तं पवज्जामि । जाव नियरज्जभारपणेण सुत्थं करेमि जणं ॥ २१ ॥ गुरुणा भणियं जुतं एवं तुम्हं भवेकभीयाणं । निञ्चिग्गं कुणह लहुं चयह पमायं पयत्तेण ॥ २२ ॥ अह गुरुं पणमिऊण गओ राया सभवणं कयमणंतरकरणिज्जं आहूया मंतिणो कहिओ निययाभिप्पाओ अवगओ
For Private and Personal Use Only
बरेरागमनं देशना च.
॥ १०७ ॥