________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
॥ १०६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हवियवेिलित्ताए नियंसियाम लमहग्घवत्थाए सुयजुयलपरिवुडाए पमोयभरनिग्भरंगीए सीलमईए पुरओ पुषणुभूयं कहं कहतेण तीसे य हरणपमुहं वित्तंत्तं निसुणमाणेण रण्णा मालागारस्स तस्स पाडलयनामधेयस्स सच्चरियमणुवयारं तहाविहं सुमरियं झत्ति, तो भूणिया सीलमई- पिए! पियाविहुन एरिसो होइ जारिसओ स महप्पा मालागारो सिणेहपरो, भणियं सीलमईए-सचमिणं नाह!, ता कुण पसायं सुसमिद्धिवियरणेणं महाणुभावस्स तस्स तुमं, फलमेयं चिय लच्छीए नाह! संझन्भरागचवलाए जं पूरिज्जंति मणोरहाओ उवयारिलोगस्स ।
इय सोचा से वयणं रण्णा संदणपुराउ सो सिग्धं । आणाविऊण ठविओ चोडयक्सिए महाराओ ॥ १ ॥ दिनो से भंडारो समपिया करितुरंगरहजोहा । किं बहुना ? अत्तसमो सोऽवि कओ तेण नरवणा ॥ २ ॥ अन्नदिवसे य भज्जासु यसमेओ नरविक्कमो महया रिद्धिसमुदएणं गओ उज्जाणे, दिट्ठो सूरी, सङ्घायरेण पणमिऊण पसाहिओ समीहियसंपत्तिवइयरो, गुरुणा भणियं-महाराय ! एरिसकल्लाणवल्लिनिबंधणाणि मुणिजणचरणसेवणाणि, राहणा चिंतियं - अहो अमोहं गुरुवयणं, अहो जिणधम्मस्स माहप्पं, सबहा धन्नोऽहं जस्स में एवंविहेण मुणिणाहेण समं संगमो जाओ, एवं च चिंतयंतेण रन्ना उवज्जियं सुगरकप्पतरुस्स सम्मत्तस्स बीयंति, गुरुणा भणियंमहाराय ! पडिवज्जसु निच्छइयं संपइ जिणधम्मं, राइणा भणियं भयवं ! दृढमप्पमत्तुत्तमसत्तजण जोग्गो जिणधम्मो, कहमम्हारिसजणा सकंति अणुपालिउं ?, गुरुणा नायं-अजवि निहुरो मोहगंठी दढनिबंधणा मिच्छत्तवासणा
For Private and Personal Use Only
प्रियासमा गमः यथा
भद्रकता च
॥ १०६ ॥