________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
ASA**
जह वा महलकोऊहलेण एत्थागया तहा सर्व । अक्वाणयमप्पणगं उवइह लहुगभाउस्स ॥५॥ SI. एयं च कहिजमाणमामूलाओ निसुणियं समग्गमवि समीवदेससंठियाए सीलमईए, तो अपुर्व अणाइक्खणिजं
केवलमणुभवगम्मं नियसुयसाहियवइयरपरिन्नायसमुत्थहरिसपगरिसमुबहंती समुच्चरोमंचुच्चाइयकंचुया सुयसिणेहवसपगलंतथणमुहसुद्धदुद्धधारा एह चिरकालपत्तगा पुत्तगा! नियजणणिं गाढमालिंगहत्ति भणंती गया तेसिं पञ्चासन्नं, निवेइओ पुषवित्तंतो, विन्नाया जेट्टपुत्तेण, तओ गाई कंठमवलंबिय चिरविरहदुहावेगसूयगविसंठुलवयणगभं निन्भरं सपुत्तावि रोविउं पवत्ता, विनायपरमत्थेण मुहुत्तमेत्तं विलंबिय समासासिया कुमारपरियणेण, अह उग्गयमि दिणयरे परियणमज्झाओ एगेण पुरिसेण तुरियं गंतूण भणिओ नरविक्कमो-देव! तुम्ह दइया कुमारेहिं एयस्स चेव नावावाणियस्स जाणवत्ते पत्तत्ति, तओ हरिसभरनिभरहियएण सविम्हयं पुच्छिओ राइणा एसो-भद्द! को एस वुत्तत्तोत्ति?, तेणवि संजायभएण भणियं-देव! वियरसु मे अभयदाणेणप्पसायं जेण जहा वित्तं निवेएमि, पडिवन्नं
नरिंदेण, तओ पढमाणुरागाओ आरब्भ जाणवत्तारोवणकंदणोवलोभणदेवयाभेसणप्पमुहो साहिओ नीसेसो है वुत्तंतो, एयमायन्निऊण य नरवइणा समग्गधणजाणवत्तसहिओ निविसओ आणत्तो सो वाणियगो, सीलमईवि देवी
करेणुगाखंधगया धरियसियछत्ता चामरेहिं वीइजमाणी पए पए पडिच्छंती नयरजणकयं पूयासकारं ठाणे ठाणे वियरमाणा दीणाणाहाण कणगदाणं पवेसिया परमविभूईए निययमंदिरं, काराविओ पुरे अट्ठदिवसिओ महूसवो, अह
SAKURA
For Private and Personal Use Only