________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच०
४ प्रस्तावः ॥ ९७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कारणं ?, खणंतरं निरुद्धकंटं चिट्ठिय दीडुण्डुण्डमुकनीसासपुरस्सरं दुस्सहविरहविहुरनिस्सरंतत्राहप्पवाहं परामुसियलोयणजुयलं भणियं पुरिसेहिं- कुमार ! निब्भग्ग सिरसेहरा किं साहेमो ?, कुमारेण भणियं-कहं चिय ?, पुरिसेहिं भणियंजेण तुम्हेहिं सह दुस्सहो दीहविरहो भविस्सइत्ति, इंगियाकारकुसलत्तणओ परियाणिऊण तेसिमभिप्पायं भणियं कुमारेण किं कुविओ ताओ निबिसयमाणवेइ ?, रायपुरिसेहिं भणियं -कहमेयं परुसक्खरं देवदुलहाणं तुम्ह भणिज्जइ १, सयमेव जाणह तुग्भे जमेत्थ पत्तकालं, तओ वत्थतंबोलाइणा पूइऊण रायपुरिसा सद्वाणे पेसिया कुमारेण, वाहराविया य निययसेवगा, भणिया य-भो महाणुभावा! वारणसिरवियारणकुविएण तारण निच्चिसओ आणत्तोम्हि, ता गच्छद्द नियट्ठाणेसु तुम्भे, अवसरे पुणरवि एज्जहत्ति, सम्माणिऊण सप्पणयं पेसिया, देवी य सीलमई भणिया, जहा - गच्छसु पिए! तुमंपि पियहरं, पत्थावे पुणरवि एज्जाहि, साय खणमवि विओगदुक्खमसहमाणी जमुणाजलसच्छहं सकज्जलं नयणवाहप्पवाहं मुंचती रोविडं पयत्ता, संठविया कुमारेण तेहिं तेहिं महुरवयणेहिं, नेच्छइ य सा खणमवि विओगं, तओ भणिया कुमारेण-पिए! दुग्गा मग्गा आजम्मसुहलालियाणं दढमजोग्गा य, असंजायसरीरबला बालजुयलपरिबुडा य तंसि, ता विरम सचहा ममणुग्गहं कुणमाणी इमाओ असग्गहाओत्ति, सीलमईए भणियंअज्जपुत्त ! तइया ताएण तुह किमुवइहूं ?, कुमारेण भणियं-न सरामि, सीलमईए जंपियं-मम एक्कचिय धूया एसा अचंतं निघुइठाणं छायच सहचरी जह हवइ सया तह तए किचंति, कुमारेण भणियं-पिए । सुमरियमियमियाणिं,
For Private and Personal Use Only
नर विक्र
मस्य प्रवास:.
॥ ९७ ॥