________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घलीभूओ मओ इव मुच्छिओ इव दढपाससहस्ससंजमिओ इव निचलो ठिओ करी, तओ अवयरिऊण कुमारेण संठविया सा भूमिगया इत्थिया, विमुक्का य समीहियपएसंमि, सयंपि गओ नियमंदिरं, सोऽवि करिवरो गहिओ आरोहहिं, पारद्धो अणवरयजलघडसहस्सखेवेण सिसिरोवयारो, पयट्टावियाई घायविसोहणाई, महाविमदेण नीओ निययावासे, निवेइयं नरवइणो जहावित्तं, रुट्ठो राया, परं सोयमुवागओ, भणिउमाढत्तो य
रे रे वह पुरिसा! निस्सारह तं सुयं दुरायारं । जयकुंजरेऽपि निहए अजवि इह वसइ जोऽलज्जो ॥१॥ अबो साहसतुट्टाएँ तीए देवीऍ सुंदरो दिनो। पुत्तो अमित्तरूवो देवाविहु विप्पयारंति ॥२॥ नूणं मूढो लोओ तम्मइ पुत्तस्स जो निमित्तंमि । न मुणइ एवंविहदोससाहणे पयडसत्तुत्तं ॥३॥ अन्नाणविलसियमिणं गई अपुत्तस्स जं निवारेंति । इहलोयप्पडिणीओ परलोयसुहो कहं होजा? ॥ ४ ॥ नीसेसरजसारं एवं जयकुंजरं हणंतेण । कह मह सावेक्खत्तं पुत्तेण पयासियं भणसु ? ॥५॥ ता जह पुर्व एकेण रक्खियं खोणिवलयमक्खंडं । रक्खिस्सामि तहेहि निस्सारह वेरियं एयं ॥६॥
जो एरिसं अणत्थं वीसत्थो कुणइ वसइ निस्संको। सो नूण ममंपि विणासिऊण रज्जंपिहु हरेजा ॥ ७ ॥ 2 इय पुणरुत्तं नरवइस्स निच्छयमुवलब्भ विमणदुम्मणा गया कुमारसमीवं रायपुरिसा, तं च पणमिऊण सामव18 यणा निविठ्ठा एगदेसे, पलोइऊण य तेसिं मुहसोहं भणियं कुमारेण-किं भो! गाढमुधिग्गा दीसह ?, साहह किमेत्थ
TRANSGARCANCELLAGANICES
For Private and Personal Use Only