________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० २४ प्रस्तावः
॥ ८२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एयस्स मग्गणकए सवत्थवि पेसिया खयरसुहडा । जं एको चिय पुत्तो एसो सिरिखयरनाहस्स ॥ २८ ॥ ता जयसेहर कुमरं पेसह एवं जहा समप्पेमो । सुहिसयणजगणिजणयाण दंसणुकंटियमाणं ॥ २९ ॥ भणिओ मए स खयरो कुमार ! तुह परियणो भणइ किंपि । ता साह तुमं चिय किं पुणेसि पच्चुत्तरं देमो ॥ ३० ॥ कुमरेण तओ भणियं एगत्तो तुज्झ असरिसो पणओ । एगत्तो गुरुविरहो दोन्निऽवि दोलंति मह हिययं ॥ ३१ ॥ ता विभिणदिवंसुयरयणभायणाईहिं । सम्माणिऊण कुमरो सट्टाणं पेसिओ स मए ॥ ३२ ॥
तेणावि भणियमेयं नरिंद! कारण एस वचिस्सं । हिययं तु निगडजडियं व तुम्ह पासे परिव्यसिही ॥ ३३ ॥ वरमत्थख वरमन्नदेसगमणं वरं मरणदुक्खं । सज्जणविरहो पुण तिक्खदुक्खलक्खपि अक्खिवइ ॥ ३४ ॥ इय भणिउं सोगगलंतनयणजलबिंदुधोयगंडयलो । काऊण मम पणामं सपरियणो अइगओ गयणं ॥ ३५ ॥ अपि तेसिंगयष्यणसामत्थमवलोईतो पुवदिट्ठसमरवावार संरंभ मणुचिंतयंतो चिंतयंतो के त्तियंपि वेलं विलंबि नियरज्जकजाई अणुचिंतिउं पवत्तो, विसुमरियं च मम भोगपमुहकज्ज कोडिकरणपसत्तस्स तं गयणनिवडियविज्जाहरमारउज्जुयट्ठखयरस्स सामरिसं वयणं । एगया य रयणीए जाव कवयपहाणजणपरियरिओ नियदेससुत्यासुत्यपरिभावभावणेण य रायंतररहस्सायन्नणेण य गयतुरयगुणवन्नणेण य किन्नराणुकारिगायणजणपारद्धकागलीगीय सवणेण य सायरपणच्चिरवारविलासिणीचित्तपयक्खेवनिरिक्खणेण य नम्मालावकरणेण य बिंदुचुयपहेलियापण्डुत्तरजाणणेण य
For Private and Personal Use Only
जयशेखरगमनं.
॥ ८२ ॥