________________
Shri Mahavir Jain Aradhana Kendra
*6*60
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असदहणाओं मए स परियणो वारिओ खरगिराहिं । अघडंतमेवमन्नं न भासियव्वं मह पुरोति ॥ १५ ॥ सयमविदिट्ठ जं जुत्तिसंगयं तं वयंति सप्पुरिसा । सहसति भासियाई पच्छाऽपत्थंष वार्हिति ॥ १६ ॥ रविकरपसरोच जणे घणपडलच्छा इओऽचि विष्फुरिओ । अह एस वइयरो गोविओऽवि पणयाणुरोहेण ॥ १७ ॥ रायभवणाओ सहिंमि एगया आगओऽम्हि पेच्छामि । सयमेव तं कुमित्तं अणज्जकजंमि आसतं ॥ १८ ॥ दद्दू तं तहट्टियमेगंते जाव चिंतिउं लग्गो । नियपरियणपरियरिओ तावेस पलाइओ झत्ति ॥ १९ ॥ अहमवि पहरणसहिओ नियथोवपहाणपुरिसपरियरिओ । तस्साणुपहे लग्गो सोऽवि य असणं पत्तो ॥ २० ॥ मणपवणजइणवेगेण जाव पत्तोऽम्हि एत्थ ठाणंमि । ता एस महापावो मम पडिओ चक्खुमग्गंमि ॥ २१ ॥ परियणपुरिसावि मए सलासु दिसासु पेसिया पुत्रं । एयस्स विणासकए अहमेको एत्थ संपत्तो ॥ २२ ॥ असहायं मं दधुं एसो सहसति जुज्झिउं लग्गो । एत्तो अन्नं सवं जायं तुम्हंपि पञ्चक्खं ॥ २३ ॥ एत्थंतरंमि सन्नाहकरणदढगूढ कायदुद्धरिसा । भूमियलं पेक्खता खयरा तत्थागया तुरियं ॥ २४ ॥ पुट्ठाय मए साहह किं भो तुज्झं समागमणकजं ? । तेहिं कहियं सामी इह सुबह निवडिओ अहं ॥ २५ ॥ सो दंसिओ य तेसिं तो ते दट्टण तस्स पडियरणं । अचंतहरिसियमणा मं पइ भणिउं समादत्ता ॥ २६ ॥ संमं कयं नराहिव ! जमेवमेयस्स पालणा विहिया । जं एयकए वाढं परितप्पट्ट खयरनरनाहो ॥ २७ ॥
For Private and Personal Use Only