SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A श्रीगुणचंद महावीरच. ४ प्रस्ताव: जयशेखर ॥८१॥ ttrotectors सुरसिद्धजक्खरखसकिंनरकिंपुरिसमिहुणरमणिजो । सुरहिवरकुसुमतरुसंडमंडिउद्दामदिसिनिवहो ॥२॥ विजाहररमणीजणरमणीयं विजियसवपुरसोहं । तत्थऽत्थि गयणवल्लभनयरं नामेण सुपसिद्धं ॥३॥ तत्थ य राया निवसइ समग्गविजासहस्सबलकलिओ। पणमंतखयरमणिमउडकिरीडटिविडिकियग्गकमो॥४॥ नियवलतुलियाखंडलपरकमो गुरुपयावहयसत्तू । तिहुयणविक्खायजसो नामेणं विजयराओत्ति ॥५॥ रूवाइगुणसमिद्धाए तस्स भज्जाए हिययदइयाएँ । कतिमईए पुत्तत्तणेण जाओ अहं एको॥६॥ पकओ पुरे पमोओ मह जम्मे तत्थ खयरराएणं । करिणो मोत्तूण परे विमोइया बंधणेहिंतो॥७॥' अह सुपसत्थंमि दिणे सम्माणिय पणइसयणगुरुवग्गं । जयसेहरोत्ति नामं ठवियं मम गुरुजणेणंति ॥८॥ गयणंगणपरिसकणपमोक्खविजाओगाहिओ अहयं । अह तरुणभावपत्तो गुरुहिं परिणाविओ भजं ॥९॥ पउमावइत्ति नामेण पवरविजाहरिंदकुलजायं । रूवाइगुणगेणंण विजयपडायंव कामस्स ॥ १०॥ जुम्म । एस पुण वइरिखयरो रहनेउरचक्कवालपुरपहुणो । सिरिसमरसिंहनामस्स अत्तओ अमरतेओत्ति ॥ ११ ॥ बालवयस्सो मम गाढरूढपेमाणुबंधसव्यस्सो । विस्सासपयं सवेसु पुच्छणिजो य कज्जेसु ॥ १२ ॥ सहसयणपाणभोयणचंकमणट्ठाणकरणनिरयाणं । अहं दोण्हषि कालो वोलइ दढमेक्कचित्ताणं ॥ १३ ॥ अह परियणेण मज्झं निवेइयं एगया रहट्ठाणे । जह एस तुज्झ मित्तो विरूवचारी कलत्तंमि ॥ १४ ॥ For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy