________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
श्रीगुणचंद महावीरच. ४ प्रस्ताव:
जयशेखर
॥८१॥
ttrotectors
सुरसिद्धजक्खरखसकिंनरकिंपुरिसमिहुणरमणिजो । सुरहिवरकुसुमतरुसंडमंडिउद्दामदिसिनिवहो ॥२॥ विजाहररमणीजणरमणीयं विजियसवपुरसोहं । तत्थऽत्थि गयणवल्लभनयरं नामेण सुपसिद्धं ॥३॥ तत्थ य राया निवसइ समग्गविजासहस्सबलकलिओ। पणमंतखयरमणिमउडकिरीडटिविडिकियग्गकमो॥४॥ नियवलतुलियाखंडलपरकमो गुरुपयावहयसत्तू । तिहुयणविक्खायजसो नामेणं विजयराओत्ति ॥५॥ रूवाइगुणसमिद्धाए तस्स भज्जाए हिययदइयाएँ । कतिमईए पुत्तत्तणेण जाओ अहं एको॥६॥ पकओ पुरे पमोओ मह जम्मे तत्थ खयरराएणं । करिणो मोत्तूण परे विमोइया बंधणेहिंतो॥७॥' अह सुपसत्थंमि दिणे सम्माणिय पणइसयणगुरुवग्गं । जयसेहरोत्ति नामं ठवियं मम गुरुजणेणंति ॥८॥ गयणंगणपरिसकणपमोक्खविजाओगाहिओ अहयं । अह तरुणभावपत्तो गुरुहिं परिणाविओ भजं ॥९॥ पउमावइत्ति नामेण पवरविजाहरिंदकुलजायं । रूवाइगुणगेणंण विजयपडायंव कामस्स ॥ १०॥ जुम्म । एस पुण वइरिखयरो रहनेउरचक्कवालपुरपहुणो । सिरिसमरसिंहनामस्स अत्तओ अमरतेओत्ति ॥ ११ ॥ बालवयस्सो मम गाढरूढपेमाणुबंधसव्यस्सो । विस्सासपयं सवेसु पुच्छणिजो य कज्जेसु ॥ १२ ॥ सहसयणपाणभोयणचंकमणट्ठाणकरणनिरयाणं । अहं दोण्हषि कालो वोलइ दढमेक्कचित्ताणं ॥ १३ ॥ अह परियणेण मज्झं निवेइयं एगया रहट्ठाणे । जह एस तुज्झ मित्तो विरूवचारी कलत्तंमि ॥ १४ ॥
For Private and Personal Use Only