________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
५-%ARAGARR
|विणोयंतो चिट्ठामि ताव अयंडविहडियभंडभंडुडामरो जुगंतपणचिरभेरवपहयडमडमेंतडमरुयनिनायनिट्ठरो खरनहर
निहारियमयगलगलगजियदारुणो पासपरिवत्तिभवणभित्तिपरिफालणसमुच्छलंतपडिसहयसहस्सदुविसहो समुठ्ठिओ है हलवोलोत्ति, तं च सोऊण विप्फारिनयणजुयलो सयलदिसिमंडलमहमवलोयमाणो पेच्छामि तडिदंडपयंडकरवाल
वावडकरे भवणंगणमभिसरते हणहणहणत्ति भणते विजाहरे, ते य दळूण मम परियणो भयभरथरहरंतसरीरो करुणाई दीणाई वयणाई समुलवितो सयलदिसासु सिग्धं पलाओत्ति, ताहे पहरणरहिओ एगागीवि ठाऊणाहं तेसिं संमुहं जंपिउमेवं पवत्तो य-रेरे किं गलगहियव्य निरत्ययं विरसमारसह ? के तुम्भे ? केण पेसिया ? किं वा आगमणकजं?, तेहिं भणियं-रे रे नरिंदाहम! तइया अम्ह पहुणो सत्तुरक्खणेण वयणमवगणिय संपयं धिट्ठयाए अयाणमाणो इव के तुब्भे केण पेसिया किं वा आगमणकजंति पुच्छसि, जइ पुण विसेसकहणेण तूससि ता निसामेहि, अम्हे विजाहरा रहनेउरचक्कवालपुरविज्जाहरनरिंदसिरिसमरसिंघनंदणेण वेरिखयरासमप्पणपरूढगाढकोवानलेन सिरिअमरतेयकुमरेण तुह दुविणयतरुफलदसणत्थं पेसियत्ति, मए भणियं-जइ एवं ता जहाइट उवचिठ्ठहत्ति, तओ अखयसरीरं चेव मं गहिऊण उप्पइया ते गयणमग्गेण, गया य दूरदेस, मुक्को य अहं एगत्थ भुयंगभीमे गिरिनिगुंजे, भणियं च
मए-किं रे! एवं मुंचह ? ज नेव पहरह, तेहिं भणियं-एत्तिया चेव पहुणो आणा, पहुचित्ताणुवत्तणं हि सेवगस्स दूधम्मो, एवं भणिय उप्पइया ते तओ ठाणाओ। अहंपि कोइलकुलगवलगुलियसामलासु सयलदिसासु केसरिकि
ANGO
For Private and Personal Use Only