________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करुणोयहिणा गुरुणा भणिजमाणावि विविहवयणेहिं । अच्छउ काउं धम्म सहहिउंपि यि न सकंति ॥ ४ ॥ इय मज्झिमा जहन्ना य हुंति धम्माहिगारिणो न तहा । जह मुणियभवसरूवा सभावओ उत्तिमा पुरिसा ॥५॥18 ता भो महायस! तुम जोग्गो सधण्णुभणियधम्मस्स । संपइ करेसु सहलं एयायरणेण नियजीयं ॥६॥ नहि विनायसरूवे चिंतामणिपमुहदिव्यरयणंमि । अग्गहणिच्छा जायइ क(इ)यावि (वि)सुद्धिबुद्धीण ॥७॥ अन्नं च-जललवतरलं जीयं सुरिंदकोदंडविन्भमं पेमं । गयकण्णतालचवलं पुण्णपि सरीरलायण्णं ॥८॥
मारुयपणुण्णपण्णं व भंगुरं सुंदरंपि तारुण्णं । आवयलक्खनिमित्तं वित्तपि कहंपि पविढत्तं ॥९॥ एएसिं एकेकंपि नूण वेरग्गकारणं गरुयं । सुहबुद्धीणं जायइ किं पुण सवेसि समवाओ? ॥१०॥ अच्छरियमिमं जे एरिसेहिं संवेगभावहेऊहिं । निचं विजंतेहि वि न मोक्खमग्गे पयटुंति ॥ ११॥ किं बहुणा कुणसु तुम संपइ सद्धम्मकम्मपडिवत्तिं । बहुविग्यो सेयत्थो कालविलंबो न ता जुत्तो ॥१२॥
एवं सोचा चक्कवट्टिणा भावसारं चलणेसु निवडिऊण भणिओ गुरू-अवितहमेयं, इयाणि समीहामि अगाराओ * अणगारियं पडिवजिउं, गुरुणा भणियं-भद्द! मा पडिबंध करेसु, जुत्तमेयं तुम्हारिसाणं मुणियपरमत्थाणंति वुत्ते | वंदिऊण गुरुं गओ नयरीए चक्कवट्टी। समाहूया नायरयमंतिसामंतसेणावइपमुहपहाणपुरिसा, भणिया य-भो भो इयाणि जाया अम्ह गिहपरिचायबुद्धी, काउं वंछामो निग्गंथपावयणपडिवर्ति, ता खमियचं तुम्भेहिं जं मए पुरा
ACCUSACACANORA.
For Private and Personal Use Only