________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच. ३ प्रस्ताव
आचार्योंपदेशः.
॥६९॥
AUGUSSAGARLSAs
पडिहयपडिवक्खं चक्कदिन्नेकसोक्खं, मिउकररमणिजं सजणासंसणिजं।
तुममिव रविवि पुवसेलावलंब, उदयमिममियाणिं जाइ दोसेकहाणिं ॥१॥ इमं च उदयसहसुंदरं सिलोगमायन्निऊण संभावियापुब्वलाभो नरवई समुट्ठिऊण सयणिजाओ कयपाभाइयकायबो निसन्नो सीहासणे । एत्थंतरे समागया उजाणवालया, कयप्पणामा विन्नविउमाढत्ता य-देव! वद्धाविजह तुम्भे जेण समागया भगवंतो बहुसीसगणसमेया पोटिलाभिहाणसूरिणो, समोसरिया य तुम्ह उजाणेत्ति । एवमायनिऊण निन्भरं पमोयभरमुच्चहंतो दाविऊण तेसिं चिंताइरित्तं पारिओसियं पवरवारणखंधाधिरूढो सवपरियणसहिओ महाविभूईए गओ चक्की उजाणे, वंदिया सव्वायरेणं सूरिणो, उवविट्ठो य जहासन्निहियधरणीए, जोडियकरसंपुडेण साहिओगुरुणो मेहविगमदंसणुभूओ सद्धम्मसमुजमसंमुहो नियचित्तपरिणामोत्ति, गुरुणा भणियंभो महाराय ! कुसलाणुसारिणी तुज्झ बुद्धी, संपन्नो कम्मविवरो करकमलं निलीणा मोक्खलच्छी, जस्स तुह एवंविहा वासणा, ता महाराय ! तिविहा पुरिसा भवंति, तंजहा-उत्तिमा मज्झिमा जहन्ना य । तत्थ
उत्तमपुरिसा भवभंगुरत्तणं जाणिऊण णियमईए। परिचत्तगिहकलत्ता परलोयहियं पवजंति ॥१॥ गरुयं रोगायकं तहाविहंपि अविओगदुक्खं च । दट्टण मज्झिमा पुण कहमवि लग्गति जिणधम्मे ॥ २॥ जे उ जहन्ना ते सबहावि विविहावई निमग्गावि । दुक्खसयपीडियाविहु न मुत्तिमग्गमि लग्गति ॥ ३॥
NAGA4%AARAAGARIKA
॥६९॥
For Private and Personal Use Only