________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ३ प्रस्तावः ॥ ६२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाइउमारद्धा, नवरं पच्छिमरयणिसमए पबुद्धेण राइणा ने तहा गायंते निसामिकण, पुच्छिओ सिज्जावालो - अरे ! कीस एए न विसजिया?, तेण भणियं देव ! अइसवणसुहत्तणेणं मए खणंतरं पडिवालिया, एयमायन्निऊण जायगाढकोवो आगार संवरं काऊण तुहिको ठिओ तिथिहू, उग्गए य कमलसंडपडिवोहणे मायंडमंडले उट्ठिऊण सयणीयाओ कयपाभाइयकायचो निसण्णो अत्थाणमंडवे राया, ठिया य नियनियद्वाणेसु सामंतमंतिसुहडाइणो, एत्थंतरंमि सुमरिओ राइणा रयणिवइयरो, आहूओ सेज्जावालो, भणिया य नियपुरिसा- अरे गीयस्स (ररत्तत्तणेण ममाणाभंजगस्सेस्स) तत्ततउयतंत्ररसं खिबेह सवणेसुत्ति, एयमायन्निऊण नीओ सो तेहिं एगंतदेसे, कढियतउयतंवयर सेण भरिया कन्ना, महावेयणाभिभूओ गओ य सो झत्ति पंचत्तं । तिविडुणावि गाढामरिसवसेण निबद्धं निविडं दुहविवागवेयणिजं कम्मं । सावि सिंहलेसरसुया ठाणे ठाणे अत्तणो पराभवं पेच्छंती हरिणा वयण मे तेणवि अविगणिजंती सुचिरमप्पाणं झूरिऊन मया तिरिएसु य उपवन्ना, सेसं उवरि भन्निही । तिविद्यवि कालंतरेण विविहसोक्खमणुर्भुजमाणो रजे रहे (य) मुच्छाणुबंधमुहंतो नियभुयबलेण सेसपुरिसवग्गमवमन्नं तो विविधपाणा इवायकिरियाए महारंभ महापरिग्गहेर्हि अइकूरज्झयसाणेण य परिगलियसम्मत्तरयणो नारगाउयं (निकाइऊण) चुलसीईवाससयसहस्साई सबाउयं पालिऊण कालमासे कालं किथा उवबन्नो सत्तममहीए तमतमाभिहाणाए अप्पइद्वाणंमि नरयावासे लक्खपमाणे पंचधणूसियसरीरो नारगो । अइगाढपावकस्मेहिं पुवभव संचिएहिं गरुएहिं निहओ विसहतो दुखाइं परमतिक्खाई चाउदिसिनिहुर
For Private and Personal Use Only
शय्यापा
लकवधः,
॥ ६२ ॥