________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
विद्याधरमोक्ष विज यवत्युवाह..
श्रीगुणचंद जाहरेण सब्बस्समवहरिऊण दुक्खेण मरउत्ति विभावितेण एवं गाढं बंधिऊण चत्तोऽम्हि, तिविहुणा भणियं-तुम महावीरच विजाहरो होऊण केण कारणेण भूमिगोयरधूयं उब्बोदमिच्छसि ?, तेण जंपियं-महाभाग! अपुवं किंपि से रूवं ३ प्रस्ताव:
असरिसं च लायन्नंति, तिविठ्ठणा चिंतियं-जह सचं चिय एवंविहगुणोक्येया सा ता मम जोग्गा परिणेउति विभा॥६ ॥ विऊण भणिओ एसो-अहो तुमए उबूढावि एसा तेण वेरिणा हीरिही, ता किं निरत्थएण तदुवलंभेण ?, विजाहरेण
दजंपियं-सच्चमेयं जब तुम्ह सत्ती अत्थि ता तुन्भे परिणेह, परिचत्ता-मए इयाणि, पडिवन्नं तिविठ्ठणा, कयप्पणामो
गओ सट्ठाणं विजाहरो, हरिणावि सिंहलेसरं अणेगप्पयारोहिं पत्थिऊण परिणीया सा विजयवई धूया, आगओ य |निययपुरं, पडिच्छिओ महारायाभिसेओ, जाया बत्तीसं सहस्सा जुबईणं- .
अह निचपयट्टविसदृगीयझंकारमिस्समुरवरवे । नडचेडचाडुकारयकिंकरनरनियरपरियरिए॥१॥ सुविभत्तचित्तविच्छित्तिसुंदरे मंदिरे निवसमाणो । अइपडिहयपडियक्खं तिखंडभरहं च रक्खंतो ॥२॥ भयवसनमंतसामंतमंडलो तरुणिसत्थमज्झगओ । आखंडलोब भुंजइ विसए पंचप्पयारेऽवि ॥३॥ नवरं विजयवईए नामंपिहु नेव गिण्हइ तिविछ् । ईसाविसायवसओ सा य पओसं समुबहइ ॥ ४ ॥
एवं वोलंतमि काले अन्नया नियमाहप्पनिहयदुभिक्खाइदुकुखनिवहो समागओ भय सेयंसतित्थयरो, विरइयं देवहि विसालसालवलयपरिक्खित्तं विचित्तमणिमयसिंहासणाभिरामं भवभयत्तसत्तसंताणेकसरणं समोसरणं, तो
For Private and Personal Use Only