SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org विद्याधरमोक्ष विज यवत्युवाह.. श्रीगुणचंद जाहरेण सब्बस्समवहरिऊण दुक्खेण मरउत्ति विभावितेण एवं गाढं बंधिऊण चत्तोऽम्हि, तिविहुणा भणियं-तुम महावीरच विजाहरो होऊण केण कारणेण भूमिगोयरधूयं उब्बोदमिच्छसि ?, तेण जंपियं-महाभाग! अपुवं किंपि से रूवं ३ प्रस्ताव: असरिसं च लायन्नंति, तिविठ्ठणा चिंतियं-जह सचं चिय एवंविहगुणोक्येया सा ता मम जोग्गा परिणेउति विभा॥६ ॥ विऊण भणिओ एसो-अहो तुमए उबूढावि एसा तेण वेरिणा हीरिही, ता किं निरत्थएण तदुवलंभेण ?, विजाहरेण दजंपियं-सच्चमेयं जब तुम्ह सत्ती अत्थि ता तुन्भे परिणेह, परिचत्ता-मए इयाणि, पडिवन्नं तिविठ्ठणा, कयप्पणामो गओ सट्ठाणं विजाहरो, हरिणावि सिंहलेसरं अणेगप्पयारोहिं पत्थिऊण परिणीया सा विजयवई धूया, आगओ य |निययपुरं, पडिच्छिओ महारायाभिसेओ, जाया बत्तीसं सहस्सा जुबईणं- . अह निचपयट्टविसदृगीयझंकारमिस्समुरवरवे । नडचेडचाडुकारयकिंकरनरनियरपरियरिए॥१॥ सुविभत्तचित्तविच्छित्तिसुंदरे मंदिरे निवसमाणो । अइपडिहयपडियक्खं तिखंडभरहं च रक्खंतो ॥२॥ भयवसनमंतसामंतमंडलो तरुणिसत्थमज्झगओ । आखंडलोब भुंजइ विसए पंचप्पयारेऽवि ॥३॥ नवरं विजयवईए नामंपिहु नेव गिण्हइ तिविछ् । ईसाविसायवसओ सा य पओसं समुबहइ ॥ ४ ॥ एवं वोलंतमि काले अन्नया नियमाहप्पनिहयदुभिक्खाइदुकुखनिवहो समागओ भय सेयंसतित्थयरो, विरइयं देवहि विसालसालवलयपरिक्खित्तं विचित्तमणिमयसिंहासणाभिरामं भवभयत्तसत्तसंताणेकसरणं समोसरणं, तो For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy