________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गच्छन्तो य पत्तो दंडगारन्नपरिसरं तर्हि च खंधावारनिवेसं काऊण ठिओ कइवय वासराई, एगया य रयणी - मज्झनि भरपसुत्ते सेयगजणे अणुरत्तविरत्तपरिवार चारमुवलंभिउं करकलियचको कयवेसपरियत्तो अणुवलक्खिज्रमाणो जामकरिघडारूढेहिं अंगरक्खेर्हि नीहरिओ एगागी वासुदेवो निययगुडराओ, अमुनियपयप्पयारो य इओ तओ परिब्भमंतो जाव खंधावारनिवेस मइकमिऊण गच्छ ताव निसामेइ थेवदेसंतरियं मंद मंद कोलाहलं, तं च निसामिऊणुप्पन्नकोऊहलो पधाविओ तयभिमुहं, कमेण पत्तो एगं बहलतरुवरसंछन्नं काणणं, तहिं च पत्तस्स उवसंतो सो कोलाहलो, तओ किं विभीसिया एसा ? मइविग्भमो वा ममेत्ति जाव चिंतेइ ताव काणणभंतराओ समुट्ठिओ सदुक्खनरधणियसदो, तदणुमाणेण य पुणो पढिओ तिविट्ट, अह वच्छत्थल विप्फुरंतकोत्थुभमणि मऊड विद्वंसियंधयारे जाए तत्थ पएसे येवंतरगएण हरिणा दिट्ठो रुक्खेण समं विविहवंधणवद्धो पुरिसो, (पुच्छिओ सो उचियायरेण) भो को तुमं ? केण वा इममवत्थंतरं पाविओसित्ति ?, तेण जंपियं महाणुभाग । निविडवंधणत्तणओ न सकेमि परिकहिउं, ता अवणेहि बंधे जेण साहेमित्ति कहिए तिविहुणा चकेण निकंतिया बंधा, जाओ वीसत्थो, भणितं पचत्तो य-अहो निक्कारणपरमबंधुन्व निसामेहि मम वित्तंतं, अहं रयणसेहरो नाम विज्जाहरो रूवलावन्नसुंदराइगुणावडिभूयाए सिंहउरायधूयाए विजयवईनामाए पुष्वं चिय बहुप्पयारपत्थणाहिं दिन्नाए परिणयणत्थं संपयं समग्गसामग्गीसणाहो जाव तत्थ पडिओ ताव एत्थप्पएसे संपत्तो समाणो वाउवेगाभिहाणेण वेरिणा वि
For Private and Personal Use Only