________________
Shri Mahavir Jain Aradhana Kendra
श्री गुणचंद महावीरच० ३ प्रस्तावः
॥ ५० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandr
मिऊण कहिओ सयलवुत्तंतो, जाओ पुरे पमोओ । ते य करिसगा गया आसग्गीवसयासे, निवेइओ पयावहस्यविणासियसीहवइयरो, एवमायन्निऊण य खुभिओ मणंमि राया, चिंतिउमाढत्तो - अहो पडिपुन्नं नेमित्तिगाइ संपर संविहाणगदुगं, ता निच्छियं पयावइसुआओ मम भयं, किं पुण कायचं ?, निवडइ इयाणि जमरायस्स दंडो, विहडइ सुदढगुणरज्जु निगडियावि रायलच्छी, विलोडंति दाणमाणव सीकयावि सेवगा, विवरंमुहे विहिंमि किं किं न वा होइ ?, केवलं अज्जवि न मोक्त्तव्वा बुद्धिपुरिसयारा, जेण एएहिं भाविणोऽवि अगत्था उवहणिजंति गलियाओवि संपयाओ पुणरवि पाउब्भवंति, तम्हा न जुत्तमुवेक्खणं, जावज्जवि लहुओ वाही ताव चिगिच्छणिजो, नहि लहुओत्ति जलणफुलिंगो न डहर केलासगिरिगरुयपि दारुरासिं, न वा परिब्भविजमाणोवि दिद्विविसभुयंगपोयगो न विणासं पयच्छेज्जा, ता इमं पत्तकालं ते पयावइसुए उवलोभपुयमिह आणावेऊण विस्संभिऊण य दाणसम्माणाईहिं विणासाविज्जं तित्ति संपहारिऊण य तेसिं आणयणनिमित्तं वाहरिओ दूओ, भणिओ य-अरे पयावई एवं भणिज्जासि तुमं हि असमत्थो सेवाए, ता सिग्धं कुमारे पेसेहि जेण तेसिं इयरा सामंतमुत्ती दिज्जर, जइ पुण न पेसेसि ता जुज्झसज्जो होज्जाहित्ति, जं सामी आणावेइत्ति पडिवज्जिऊण निग्गओ नयराओ दूओ, कमेण य पत्तो पोयणपुरं, दिट्ठो राया, कयसकारो उवविट्टो आसणे, पुच्छिओ य पयावरणा आगमणकारणं, तेण भणियं-राया आसग्गीवो आणवेद-तुमं जराजज्जरियसरीरो अचंतं परिणयवओ आएसदाणाणुचिओ य ता पेसेसु नियसुए जेण ते
For Private and Personal Use Only
अश्वग्रीवभयं आनयनादेशः.
॥ ५० ॥