________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सहत्थेण पूमि, वरकरितुरगनगरागरगा मदाणेण य करेमि गरुयदेसाहिवे, एवमायन्निकण चिंतियं पयावरणा-अतु लबलो आसग्गीवो दुराराहणिजो असमिक्खियतिक्खदंडनिवाडणदुबिसहो य, अदिट्ठपरभया य मम कुमारा, बिसेसेण तिविहुत्ति विभाविऊण भणिओऽणेण दूओ-भद्द ! कुमारा न मुणंति सेवाविहिं न जाणंति वत्तत्रविसेसं न लक्खंति उचियाणुचियं न खमंति नरिंदा एसमणुट्ठिउं, ता अहं सयमेव सबलवाहणो सामिसाल ओलग्गिस्सामि, तेण भणियं-न एस आएसो पभुस्स, किं वा तुज्झ इमिणा मुणीर्णपि दुक्करेण सेवाधम्मेण ? उवभुंजसु निरंतरमंतेउर मज्झगओ जहिच्छियं विसयसोक्खं, कुमारावि तत्थ गया सपहुपसाएण जइ पाउणंति रायल िता किमिव अक्कलाणं तुह हवेजा?, जओ देवो आसग्गीवो सीहवइयर निसामणेण परमेसंतुहियओ काराविडं इच्छइ महामंडेलोवभोगं आरोविडं | समीहेइ समुचपीलुखंधे काराविडं वंछइ पाणिग्गणंति, राइणा विचितियं - अहो एस दूओ इंदवारुणी फलंपिय बाहिं रमणीयं अभितरदुहविवागं उभयरूवं भासइ, ता सवहा दुहावहमेयं, सम्मं परियालोयणिज्जं, अइरहसकयकज्जाई पज्जतदारुणाई हवंतीति निच्छिऊण पेसिओ दूओं निययआवासे, ठिओ सयमेगंते, वाहराविया विसमत्थनिण्णयकरणतिक्खबुद्धिणो मंतिणो, सुहासणासीणा य भणिया - अहो आसग्गीवो मम एवमाणवेद- कुमारे सिग्धं पेसेहित्ति, ता साहेह किमिह करणिज्जं १, मंतीहिं भणियं देव! उद्दामपरक्कमो गूढमंतप्पयारो य आसग्गीवो, तुम्हे
१ परमसंतुष्टः परं असंतुष्टः २ मण्डलं देशः खतं च ३ पीलुः खर्गे वृक्षश्च पाणिग्रहणं-विवाहः करबन्धव
For Private and Personal Use Only