________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीगुणचंद महावीरच०
३ प्रस्तावः
अहो असोहणं कयं कुमारेहिं, एयंमि पडिकूलिए परमत्थेण आसग्गीवो पडिकूलिओ, अजहावउमारंभो मूलं विणासस्स, न य कुमारावरद्धे मम निद्दोसत्तणं वयणसएणवि कोऽवि पडिवजिही, पडिवजिएवि पयडो खलु एस वव - | हारो जं भिचवराहे सामिणो दंडो, ता विसममावडियं, अहवा अलं चिंतिएण, उवाओ चेव उवेयस्स साहगोत्ति॥ ४६ ॥ ४ निच्छिऊण आणाविओ दूओ, सविसेसं कया पडिवत्ती, समप्पियाई महामोलाई पाहुडाई, कओ य चउग्गुणो
दाणक्खेवो, भणिओ य एसो - अहो महायस! बालभावसुलभनिविवेयत्तणेण जोवणवसवितंडुलचिट्ठियत्तणेण रायकुल जम्म सहयदुललियत्तणेण य जइवि वाढं अवरद्धं कुमारेहिं तुम्ह तहावि सबहा न कायवो चित्तसंतावो, न वोढवो अमरिसो, मम निव्विसेसोऽसि तुमं, डिंभदुब्धिलसियाणि न करिंति चित्तपीडं कहवि जणगत्थाणीयस्स, अहं जणगो चेव एएसिं, उत्तरोत्तरगुणपरिसारोहणं पुण तुमए इमेसिं कायचं, ता कुणसु पसायं परिहरसु अवमागं, दूषण भणियं - महाराय ! किमेवमाउलो भवसि ?, किं कोऽवि नियडिंभेसु दुव्विणमासंकेइ ?, पेमपरवसहियएस वा एगमवि अवराहं न मरिसेति ?, राइणा भणियं एवमेवं जाणामि तुज्झ चित्तवित्तिं लक्खेमि पडिवन्नभरधवलत्तणं, केवलं तहा कायव्यं जहा देवो कुमारवइयरं न निसामेइ, इइ भणिए पडिवजिऊणं चलिओ चंडयेगो, कमेण गच्छंतो पत्तो आसग्गीवन रिंदसमीयं,
अह पुवागयनरकहियकुमारवइयरनिसामणा रुसिओ । आवद्ध भिउडिभीमो रत्तण्डो पेच्छिओ राया ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandr
For Private and Personal Use Only
चण्ड वेगावमानं क्षा मणादि च.
॥ ४६ ॥