________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ३ प्रस्तावः
॥ ४३ ॥
www.kobatirth.org
सायमिगावई देवी पुणोऽवि नरिंदेण कहिए सुमिणपाढग सिट्ठे सुमिणडे पहिट्ठहियया सुहंसुहेणं गन्भसुबह, अण्णया य पडिपुण्णंमि समए पसत्यंमि वासरे सुकुमारपाडलपाणिपल्लवं तमालदल सामलसरीरं सयलपुरिसप्पवरलक्खणविराइयं तिपिट्ठकरंड गाडंबरा भिरामं दारयं पसूया । विष्णायसुयजम्मो पहिट्ठो पयावई, कराविओ सुरमंदिरेसु महूसवो, तथा
Acharya Shri Kailassagarsuri Gyanmandir
दिज्जंतऽनिवारियकणयदाणनंदिजमाणमग्गणयं । पम्मुक्कपुष्फ पुंजोवयाररेहंतराय पहं ॥ १ ॥
मंगलकलयलमुहलुम्मिलंतमहिलाजणाभिरमणिज्जं । पारद्धसंतिकम्मं जायं नयरं च तं सहसा ॥ २ ॥ अबरवासरे य तस्स दारयस्स परमविभूईए तिपिट्ठकरंडगदंसणनिच्छियाभिहाणवीएण पइट्टियं तिविहुत्ति नामं कुलथेरीजणेणं, अह सो तिविद्दू पंचधाईपरिक्खित्तो महारयणं व हत्थाओ हत्थं संचरंतो अणेगचेडचाडुकरपरिगओ कुमारभावमणुप्पतो,
२ ॥
ताई पिउणा जोगोति जाणिउं सोहणे तिहिमुहुत्ते । उवणीओ सो विहिणा लेहायरियस्स पढनत्थं ॥ १ ॥ सयलो कलाकलाबो अकालखेवेण गुरुसयासाओ । नियबुद्धिपगरिसेणं सविसेसो तेण गहिओत्ति ॥ अह मुणियसव्वनायव्यवित्थरो गुरुपए पणमिऊण । तदणुण्णाओ कुमरो गओ सोहंमि परितुट्ठो ॥ अयले भाउणा सह खणमविय विओगमसहमाणो सो । पवरुज्जाणाईसुं निस्संको कीलइ जहिच्छं ॥ ४॥
३ ॥
For Private and Personal Use Only
मृगावत्याः
स्वप्नाः त्रि
पृष्ठजन्म च.
॥ ४३ ॥