________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्भुतपद्मावतीकल्पे [श्लोकाः ४।१५शान्त्य्युच्चाटन-मारण-विद्वेषाकृष्टि-वश्य-संस्तम्भाः । उदधि-मरुद्वर-वसु-यम-सोमाऽमरदिक्षु नैते पुष्टिः ॥ १५ ॥ रोध-प्रथन-विदर्भण-दीपन-पल्लवसम्पुटैः क्रियते।
वध-नाशा-कृष्टि-स्तम्भन-शान्ति-विद्वेषण-वशीकृतिविधानम् ॥१६॥ आदौ मध्ये चान्ते नामनिवेशो हि रोध आख्यातः । वर्णान्तरितं प्रथनं द्विवर्णमध्ये विदर्भश्च ॥१७॥
आदौ दीपनमन्ते सुपल्लवः सम्पुटं तदन्तरगम् ।
एवं षट्कर्मकृति शात्या मन्त्री जपेन्मन्त्रम् ॥१८॥ ब्रह्मादिपाशकाङ्कुशमाया वागवीजचित्तनाथमथ । ह्रौं षान्तयुतं पद्मावत्यै नम एवमादिमं मन्त्रम् ॥१९॥
ज्ञेयं मन्त्रस्यान्ते जाप्ये समये सदा नमःशब्दः ।
स्वाहा तु होमकाले मन्त्रस्यासौ क्रमः प्रोक्तः ॥२०॥ वश्ये वषडुच्चाटे फट् हुँ द्वेषे च शान्तिके स्वाहा ।। आकृष्टौ चौषट् घे मारे पौष्टौ स्वधेति मन्त्री ते ॥२१॥
अङ्गुष्ठादावङ्गुलिमणयोऽङ्गुष्ठेन संविवर्त्यन्ते ।
मोक्षाभिचार शान्तिकवशीकराकृष्टिकरणविधौ ।।२२।। पूर्वमभिमन्व्य सलिलं मन्त्रेणायेन सप्तवारं हि । भूम्युपकरणादीनां शुद्धिं विदधातु सिद्धये मन्त्री ॥२३॥ निर्दोषपट्टममलं धौतं शुचिवारिणा च विन्यस्य ।
रोचनचन्दनकुमघनसारप्रभृतिसुरभिभिलिप्तम् ॥२४॥ निर्याति मरुति मन्त्री शतपत्रकविमलवृन्तकाग्रेण । मौनावलम्बनिरतो मण्डलमेवं न्यसेत् तत्र ॥ २५ ॥
सोल्लोचमण्डपलसत्केतुपताकादिमण्डितं विपुलम् ।
विदिशि निवेशितकुम्भ सन्मुसलमथ भूततोरणकम् ॥२६॥ युग्मम् ॥ पूर्वाग्नियमनैर्ऋतपश्चिमवायत्तरेशदिक्चक्रम् ।। "तत्त्वादिनमोऽन्तयुतं सृष्टया स्थाप्यं क्रमानिखिलम् ॥२७॥
"श्रीवागबीजकमायाधरणेन्द्राय नम एव पाताले ।
स्वर्गाय नमोऽत्रादिमबीजेन्द्राय नम एव ततः ॥२८॥ १ पश्चिम-वायव्यकोण-ईशान-आग्नेय-दक्षिण-उत्तर-पूर्वदिक्षु । २ उच्चाटनम् । ३ गोरोचना। ४ ईश-ईशानदिक् । ५ ॐकारः । ६ वाग्बीजं-ऐङ्कारः, माया तु ह्री, श्रीऐंही धरणेन्द्राय नमः, पातालाय नमः इत्याम्नायः । ७ श्रीही इन्द्राय नमः ।
For Private And Personal Use Only