________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देव्यर्चनाक्रमसयन्त्रलक्षणं चतुर्थ प्रकरणम् ॥४॥
उद्यानवने जिनवरह्रदिनीतटेऽथवा पुलिने । नगकटके निर्जन्तुकदेशे वाऽन्यत्र संस्थाय ॥१॥ अऊकलवर्जे 'कूटैर्दशभिः कलाभिरधियुक्तैः। प्राच्यादिदिगविबन्धं पूर्व मन्त्री करोतु शुचिः ॥२॥ युग्मम् ॥ ध्यायेत् पीतमखण्डं रानुस्रं (१) वज्रपञ्जरं स्वस्य । परितो दुदैरन्यैरभेद्यमेतत् ततः स्थिरधीः ॥३॥ यन्मध्यगतं दुष्टग्रहो जिघांसुर्न लचयेत् कोऽपि । मन्त्रार्चादिप्रभृतिनि कार्ये सर्वत्र मन्त्रविदम् ॥४॥ याति ग्रहोऽपि धूर्तस्त्यक्त्वा पात्रं हि चेत् तदानों तु । आशाबन्धं मन्त्रं कुर्यादित्थं पुरा गदितम् ॥५॥ आकर्षणं वसन्ते ग्रीष्मे विद्वेषमुच्चाटम् ।। प्रावृडि शिशिरे मारणमथ शान्ति शरदि मन्त्रविदः ॥६॥ हेमन्ते पौष्टिकमिह ये कुर्वन्त्यविरतं नियतम् । सकलत्रिलोकमूर्धनि भवन्ति ते पूजनीया हि ॥७॥ पूर्वालेऽथ वसन्तं मध्याह्न ग्रीष्ममपराले। प्रावृडपि प्रदोषे शिशिरं शरदं तथाऽर्धनिशि ॥ ८॥ हेमन्तमुषाप्रान्ते मन्त्रविदो विदुरसन्दिग्धम् । कमैभिः कालैः कृतमिह सिद्धिं याति नो वितथम् ॥९॥ एतद् विदन्ति केचित् पुनरन्ये चैतदेव विचदन्ति । षट्कर्मकृतिविधानं सम्यक् सन्मन्त्रतन्त्रविदः ॥ १० ॥ वश्यविधानं पूर्वाले मध्याह्ने प्रीतिनाशनं झटिति । उच्चाटनमपराले सन्ध्यायां मारणं तदनु ॥ ११ ॥ शान्तित्वमर्धरात्रे प्रातः पौष्टिकमामनन्ति बुधाः । अनयोरेकान्मध्ये यद्युक्तं तत् करोतु सदा ॥१२॥ कुकुडं नीरज-दण्ड-स्वस्तिक-पवि-भद्रपीठकास्यानि । द्वेषण-शान्त्याकर्षण-वशीकरण-रोध-बोध-वधसमये ॥ १३ ॥ पवि-कमल-"बोध-वल्लव-शङ्खाङ्कशलक्षणा हि षण्मुद्राः ।
वध-वश्य-शान्ति-विद्वेषण-रोधाकृष्टिकार्येषु ॥ १४॥ १क्षकारः। २ अनुस्वारविसर्जनीयसहितानां स्वराणां कला इति सज्ञा भवति । ३ पद्मम् । ४ आसनानि । ५ बोधो मुद्रयस्य मुद्रा ।
For Private And Personal Use Only