________________
Shri Mahavir Jain Aradhana Kendra
१२
सविवरणे भैरवपद्मावतीकल्पे
प्रविलिख्यैतान् क्रमशः पूर्वादिद्वारपीठरक्षार्थम् । दश दिक्पालान् विलिखेदिन्द्रादीन् प्रथमरेखान्ते ॥ १५ ॥
अस्मि श्लोके पूर्वार्ध पूर्वमेव सम्बन्धनीयम् । उत्तरार्ध उत्तरत्र सम्बन्धनीयम् । 'एतान्' प्राक्कथितधरणेन्द्रादिद्वारपालमन्त्रान् 'प्रबिलिरूय' प्रकर्षेण लिखित्वा 'क्रमश:' पूर्वदक्षिणपश्चिमोत्तरक्रमेण । किमर्थम् ? 'पूर्वादिद्वारपीठरक्षार्थम् ' प्राच्यादिद्वारपीठरक्षार्थम् ।
हाँ घरणेन्द्राय नमः इति प्राच्यां दिशि, उहाँ अधच्छदनाय नमः इति दक्षिणस्यां दिशि, हाँ ऊर्ध्वच्छदनाय नमः इति पश्चिमायां दिशि में ही पद्मच्छदनाय नमः इति उत्तरस्यां दिशि, इति चतुर्द्वारपीठेषु लिखेत् । अथोत्तरार्ध व्याख्या- 'दश दिक्पालान् विलिखेत्' दश लोकपालान् सम्यग्लिखेत् । किमादीन् ? 'इन्द्रादीन् ' इन्द्रप्रभृतीन् । 'प्रथम रेखान्ते प्राक्कथितरेखात्रयमध्ये आदिरेखान्ते ॥ १५ ॥
www.kobatirth.org
'लरशषवय सहवर्णान्' लश्च रश्च शश्च षश्च वश्च यश्च सश्च दृश्च लरशषवयसहाः ते च ते वर्णाश्च लरशषवयसवर्णाः तान्, 'सबिन्दुकान्' सह बिन्दुना वर्तन्ते इति सबिन्दुकाः तान् । पुनरपि कथम्भूतान् ? 'अष्टदिक्पतिसमेतान्' अष्टलोकपालयुतान् । 'प्रणवादिनमोऽन्तगतान्' न केवलं लोकपालानेव, 'होमधोर्ध्वच्छदनसंज्ञे 'अच्छदनाय नमः, ॐ ह्रीं ऊर्ध्वच्छदनाय नमः इति सञ्ज्ञे च ।
१ लं लं इति ख पाठः
३ शं शं
५ वं
वं
७ सं सं
37
लरशषवयसहवर्णान् सबिन्दुकानष्टदिक्पतिसमेतान् । प्रणवादिनमोऽन्तगतानह्रीमधोर्ध्वच्छदनसंज्ञे च ॥१६॥
लोकपालस्थापनक्रमः --
लं १ इन्द्राय नमः इति प्राच्याम् । २२ अग्नये नमः इत्याग्नेय्याम् । शं३ यमाय नमः इति दक्षिणस्यां दिशि, ४ नैर्ऋत्याय नमः इति नैर्ऋत्यां दिशि । उ ५ वरुणाय नमः इति पश्चिमायां दिशि । ॐ यं ६ वायवे नमः इति वायव्यां दिशि, सं७ कुबेराय नमः इत्युत्तरस्यां दिशि । उ हं' ईशानाय नमः इति ऐशान्यां दिशि । 3 ह्रौं अधच्छदनाय नमः इत्यधः, ॐ ह्रीं ऊर्ध्वच्छदनाय नमः इत्यूर्ध्वे लिखेत्., एवं दशदिक्पालस्थापनक्रमः ॥ १६ ॥ दिक्षु विदिक्षु क्रमशो जयादि - जम्भादिदेवता विलिखेत् । प्रणवत्रिमूर्तिपूर्वा नमोऽन्तगा मध्यरेखान्ते ॥ १७ ॥
"
'दिक्षु विदिक्षु' दिशासु विदिशासु, 'क्रमश:' दिशाविदिशाक्रमेण 'जयादिजम्भादिदेवता:' चतुर्दिशि जयादिदेवताः चतुर्विदिक्षु च जम्भादिदेवताः, कथम्भूता: ? 'प्रणवत्रिमूर्त्ति पूर्वा:' उहाँपूर्वाः पुनरपि किम्भूताः ? 'नमोऽन्तगाः ' नमः शब्दावसानाः, क ? 'मध्यरेखान्ते' प्राग्लिखित मध्यरेखान्ते विलिखेत् ॥ १७ ॥
"
२ रं रं इति ख पाठः ।
४ षं षं
६ यं यं
८ हं हं
Acharya Shri Kailassagarsuri Gyanmandir
[ श्लोकाः ३।१५
35
77
23
For Private And Personal Use Only