________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३४ श्रीलघुशान्तिस्तवः ।
[ परि० ३१ सलिलानलविषविषधरदुष्टग्रहराजरोगरणभयतः । राक्षसरिपुगणमारीचौरेतिश्वापदादिभ्यः ॥१२॥ अथ रक्ष रक्ष सुशिवं कुरु कुरु शान्ति च कुरु कुरु सदेति । तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु स्वस्ति च कुरु कुरु त्वम् ॥१३॥ युग्मम् ॥ भगवति ! गुणवति ! शिवशान्तितुष्टिपुष्टिस्वस्तीह कुरु कुरु जनानाम् ।
ओ मिति नमो नमो हाँ ही हूँ हः यः क्षः ह्रीं फट् फट् स्वाहा ॥१४॥ जयेन युक्ता देवी जयदेवी तस्या आमन्त्रणम् । त्वं विजयस्व-सर्वोत्कर्षेण इत्यर्थः । जया सूचितेत्यनेन ॥११॥ अत्रापि गाथायुग्मेन सम्बन्धः।
अथ इत्यानन्तर्ये । त्वं रक्ष रक्ष-पाहि पाहि, मन्त्राक्षरत्वाद् द्विरुच्चारोऽत्र । कस्मात् ?, केभ्यः ? सलिलं-जलम् , समुद्रादि, अनल:-अर्थाद् उत्पातदावानलादिरूपो वह्निः, विषं-जङ्गमस्थावरभेदाद् द्विधा, विषधरः-सर्पः, दुष्टा ग्रहगोचरेऽशुभाः ग्रहाः, रोगेषु राजा राजरोगः-क्षयरोगः, राजदन्तादिवत् अमाद्यन्तस्य परत्वम् । अथवा राजानोऽन्यायिनः, रोगाः कुष्ठज्वरादयः, रणः-सङ्ग्रामः ततो द्वन्द्वः तेषां भयम् , तस्माद् । राक्षसाः-व्यन्तरविशेषाः, रिपुगणाः-वैरिसमूहाः, मारी-मरकोपद्रवः।
अत्र मात्राहानिभयान्मारीशब्द ईकारान्तः, न विकारान्तः।
'मारी चण्ड्यां जनक्षये' इति हैमानेकार्थ (श्लो० ४५३) पाठात् । चौराः-तस्कराः, 'इङ् गतौ' इयन्ते-आभिः अयनानि वा 'स्त्रियां क्तिः' ( अ०५ पा० ३ सू०९१ ) इति ईतयः। ताः सप्तविधाः अतिवृष्ट्यादयः । श्वापदाः-व्याघ्रसिंहगन्धगजादयः, आदिशब्दात् भूतवैतालशाकिन्यायः ततो द्वन्द्वः तेभ्यः ॥१२॥
सुशिवं-शोभनं कल्याणम् पुण्यसम्बन्धि, च पुनः, स्वस्ति-सङ्घाय अविनाशित्वम् चिरस्थायित्वम्, कुरु कुरु इति भावः । प्रयत्नोच्चारमन्तरेण क्वचित् संयोगपूर्वस्य गुरोरपि लघुत्वम् । तथा 'कुरु कुरु स्वस्ति' इत्यत्रापि मात्रा गणभङ्गप्रसङ्गभयात्, यदुक्तम्-तव यापहियो मम हीरभूत् ( )। इत्यादि दर्शनात् । अन्ये त्वाहुः-'कुरु कुरु स्वस्ति' मौले पाठे अव्ययं सम्भाव्यते । अत्र तु इकारान्तः शद्ध एव । अन्यत्रापि 'स्वस्तये' इति पददर्शनात् ॥१३॥ __हे भगवति ! हे गुणवति ! गुणाः औदार्यधैर्यगाम्भीर्यादयः सन्त्यस्या इति गुणवती तस्याः आमन्त्रणम् । इह जगति सङ्घ वा जनानां-लोकानां शिवशान्तितुष्टिपुष्टिस्वस्ति कुरु कुरु । पश्चानामपि पदानां पूर्वोक्तोऽर्थो वाच्यः, ततो द्वन्द्वः । स्वस्ती तीङन्तः शद्बोऽत्र ।
For Private And Personal Use Only