________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३० श्रीलधुशान्तिस्तवः ।
[परि० ३१ ओमितिनिश्चितवचसे नमो नमो भगवतेऽर्हते पूजाम् । शान्तिजिनाय जयवते यशस्विने स्वामिने दमिनाम् ।।२।। सकलातिशेषकमहा सम्पत्तिसमन्विताय शस्याय ।
त्रैलोक्यपूजिताय च नमो नमः शान्तिदेवाय ॥३॥ ___ अहं शान्ति-षोडशजिनं नमस्कृत्य तमेव शान्तिजिनं प्रति स्तौमि । किमर्थम् ? दुःखदुरितोपसर्गनिवृत्तिहेतवे । कैः कृत्वा ? 'मन्त्रपदैः ' विभक्त्यान्तमन्त्राक्षरसमूहैः । कथम्भूतं शान्तिम् ? 'शान्तिनिशान्तम्' शान्तेः-दुःखाद्युपशमहेतुभूतायाः कषायोदयापगमनलक्षणाया वा भद्रस्य वा निशान्तं-गृहम् । 'धामागारं निशान्तम्' इत्यभिधानचिन्तामणी प्रोक्तत्वात् । पुनः कथम्भूतम् ? 'शान्तम्' उपशमसहितम् , रागद्वेषरहितं जितेन्द्रियं वेत्यर्थः । 'दान्तः शान्तो जितेन्द्रियः' इत्यभिधानचिन्तामणिः । पुनः 'शान्ताशिवम्' शान्तानि-उपशमं नीतानि अशिवानि-अरिष्टानि येन, अथवा शान्तानि उपशमं प्राप्तानि अशिवानि यस्मात् स शान्ताशिवः तम् । यतो यस्मिन् गर्भे समुत्पन्ने पूर्वोत्पन्ना मारिः शान्ता शिवं च जातमतः शान्ताशिवः तम् । पुनः०? 'शान्तिनिमित्तम्' शान्तेः-दुःखदुरितोपसर्गादिनिवृत्तिहेतोः निमित्तंकारणम् । कस्य ? 'स्तोतुः' स्तुतिकर्तुनरस्येत्यर्थः। ___अत्र स्तवे महाकविप्रणीतत्वात् मन्त्राक्षरत्वाच्च पुनरुक्तादयो दोषा न चिन्तनीयाः। यदुक्तम्
वक्ता हर्षभरादिभिराक्षिप्तमनाः स्तुवन् तथा निन्दन् ।
यत् पदमसकृद् ब्रूयात् तत् पुनरुक्तं न दोषाय ॥ १ ॥ 'अहं पूजायाम, योगत्वेऽपीति केचन' अर्हति-योग्यो भवतीत्यहन् तस्मै । कां प्रति ? 'पूजाम्' चतुःषष्टीन्द्रादिकृतार्चाम् । पुनः०? जयो-रागाद्यान्तरशत्रुत्वम् क्षयकरणोत्थः सोऽस्त्यस्येति जयवान् तस्मै सर्वत्राजेयाय । पुनः० कथम्भूताय ? यशः-प्रशस्ता श्लाघा अस्त्यस्येति यशस्वी तस्मै । पुनः० ? 'स्वामिने' नायकाय । केषाम् ? दमोऽस्त्येषां दमिनः तेषां दमयुक्तानां-योगीन्द्राणाम् ।
द्वितीयागाथात आरभ्य चतुर्दर्शी गाथां यावत् षष्ठी गाथां विहाय पृथक् पृथक् प्रतिगाथा मन्त्राक्षराणि सन्ति । ताः ओमित्यादि भगवत्यन्तास्त्रयोदश गाथा व्याख्याय प्रान्ते सम्पूर्णो मन्त्रो दर्शयिष्यते । च-पुनः शान्तिदेवाय नमो नमः पूर्वोक्तोक्तिः । कथम्भूताय शान्तिदेवाय ? सकलाः-सम्पूर्णाः अतिशेषकाः-अतिशयाश्चतुत्रिंशत् । चत्वारः सहजाः, एकादश कर्मक्षयजाः, एकोनविंशतिर्देवकृताः। अतिशयग्रहणात् पञ्चत्रिंशद् वचनातिशया अपि । तलक्षणैव महती सम्पत्तिः-ऋद्धिस्तया समन्वितो युक्तः तस्मै
For Private And Personal Use Only