________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
[परि ३०
अनुभवसिद्धमन्त्रद्वात्रिंशिका ॐ वाग्बीजं च माया च कमलाकामवर्णकौ । सतत्त्वमादिवर्णाश्च नमोऽन्ताः सर्ववेदिनाम् ॥३१॥ एष लोके महामन्त्रः पञ्चानां परमेष्ठिनाम् । त्रिभुवनस्वामिनी नाम पुण्यलभ्या महात्मभिः ॥३२॥ लक्षजाप्यप्रदानेन दशांशेन च होमतः। सिद्धिं याति महामन्त्री गुरुसत्वैकशालिनाम् ॥३३॥ मेघाकृष्टिं तटस्तम्भं प्रतिमाचालनं तथा । करोत्येष मनुष्याणां मनोवाञ्छितसिद्धदः ॥३४॥ राज्यवश्यं देववश्यं वश्यं च सरयोषिताम । वश्याकर्षणदक्षोऽयं सर्ववश्यविधायकः ॥३५॥ ७० ऐ माययोपेतं पद्मा सतत्त्वकामदम् । यूँ कलिकुण्डनाथाय सौं ह्रीं नम इत्यपि ॥३६॥ श्रीकलिकुण्डदण्डस्य मूलमन्त्रोऽयमुत्तमः । तपोभिरमलैर्लभ्योऽनुचीर्णैः पूर्वजन्मनि ॥३७॥ श्रीमत्पार्श्वजिनस्याग्रे यन्त्रमाधाय सद्विधि । जातीपुष्पैर्जपेल्लक्ष मन्त्रमेनं दशांशतः ॥३८॥ होमेन साधयेद् धीमान् सर्वकामफलप्रदम् । भक्तिभाजां विशेषेण शुभाशुभनिरूपकम् ॥३९॥ एकभुक्तोषितो भूत्वा यद्वा षण्मासकावधिः । अष्टोत्तरशतं जाप्यं कुर्यादस्य दिने दिने ॥४०॥ भवद्भूतभविष्यानि सुखदुःखानि देहिनाम् । सैकत्रावस्थितो वेत्ति योजनानां शतैरपि ॥४१॥ ब्रह्मचर्यभृतं पश्च वर्षाणि ध्यायतः सतः । सद्धधानध्याननिष्ठस्य विकथारहितस्य च ॥४२॥ पलं पलं सुवर्णस्य ददात्येष्वनुवासरम् । व्यये तु तच्च कर्तव्यं न धर्तव्यं हि नान्तरे ॥४३॥ धृतेन हीयते सिद्धिः सिद्धिर्वर्द्धत तद्व्ययात् । व्ययोऽत एव कर्त्तव्यः सत्पात्रादौ मनीषिभिः ॥४४॥ ॐ शून्यद्वयं षष्ठस्वराय बिन्दुसंयुतम् । पुनः शून्यद्वयं ह्येकादशस्वरसमन्वितम् ॥४५॥
For Private And Personal Use Only